SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ संयमबाधाकारिदुर्भिक्षग्लान्यादिकारणवशाद द्रव्यतो मासकल्पाऽभवने भावतो वसतिपाटकपरावर्तनेनाऽन्ततःशयनभूमिपरावत्तIMI नेनाऽपि चाऽयमवश्यं विधेय एव । यदुक्तं कालाइदोसओ पुण न दधओ एस कीरए नियमा । भावेण उ कायव्यो संथारगवच्चयाइहि ॥ त्ति । (पश्चा० ८३१) संस्तारकव्यत्ययादिभिः इत्यर्थः । शेषाणां तु ऋजुप्रज्ञत्वादुक्तदोषाऽसम्भवादस्थितः ॥ इति मासकल्पो नवमः॥ तथा परि-सामस्त्येनैकत्राऽवगृहीतक्षेत्रमात्रे (उपणा-) वसनं पर्युषणा । एवं व्युत्पन्नोऽपि 'पर्युषणा' शब्दः क्वचिच्चातुसिकाद्यवगृहीतकालाऽवस्थानविशेषाऽभिधायकः । क्वचिच्च सांवत्सरिकप्रतिक्रमणाद्युपलक्षितपर्वदिनस्याऽपि, स च कालकसूरेराग भाद्रसितचतुर्युवेति बोध्यम् । तत्र प्राचीनपक्षे सैव कल्पः पर्युषणाकल्पः । स च द्विधा-सालम्बनो निरालम्बनश्च । निरालम्बनोऽपि जघन्योत्कृष्टभेदभिन्नो द्विविधः। तत्र जयन्यस्तावत् सांवत्सरिकप्रतिक्रमणादारभ्य कार्तिकचतुर्मासिकप्रतिक्रमण यावत् सप्ततिदिनमान:, उत्कृष्टस्तु चातुर्मासिकः । सोऽपि गृहिज्ञाताऽज्ञातभेदाभ्यां विभज्यमानो द्वेधा। तत्र गृहिज्ञातस्तावत् सप्ततिदिनमानोऽनन्तरोदित एष । अज्ञातस्तु-आषाढ चतुर्मास कातिकमगात् सांवत्सरिकप्रतिक्रमगं यावत् पञ्चाशदिनमानः। परं स्वाऽभिगृहीतोऽपि पश्चकवृद्धयाऽयमेव । तथाहि-आषाढसितदशमीस्थिताः साधवः पौर्णमास्यां पौर्णमासीं वयमत्र स्थिताः स्म यावत् श्रावणकृष्णपञ्चम्यां 'वयमत्र स्थिताः ५. स्म' इति स्वाऽभिगृहीतं कुर्वन्ति । तत् कुर्वन्तस्तु तृण-डगल -भस्म-मल्लक-पीठफलक-शय्या-संस्तारकादीनि वर्षायोग्यान्युप AAAAACREACHES CELEAGUESSELS Sain Educathternational For Private & Personal use only w a library.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy