SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ किरणावल टीका व्या.६ श्रीकल्प समीयवासदोसो भवति । इत्यीसु अ संकमाइआ दौसा भवति । संजईओ जइबि संयमगुणेहिं उववेआ भवंति तहावि समी. बवासदोसो संकदोसो अ"|| 'दिवसओ.' गाहा-"पज्जोसवणा कप्पो दिवसतो कड्डिन चेव कप्पति । जत्थवि खेतं ॥२८॥ 15 पडुच्च कड्डिज्जति । जहा-दिवसओ आणंदपुरे मूलचेइयघरे सव्वजणसमक्खं कड्डिज्जति । तत्थवि साहू णो कढति पासत्थो कड्डति, तं साहु सुणेज्जा, न दोसो। पासत्थाण वा कड्डगस्स असति दंडगेण अभत्थिओ सङ्केहि या ताहे दिवसओ वि कड्डिजति" त्ति निशीथचूणौ इति चेत् । सत्यं, यद्यपि एवं-तथापि निशीथचूणौं कारणिकमेव साधूनां तद्वाचनम् उक्त, ध्रुवसेनपाऽऽग्रहातु कारणाद्यानपेक्षयैव सर्वसम्मतं पर्युषणाकल्पस्य पर्षद्वाचनं प्रवृत्तं । यद्वा-पूर्व कारणिकमपि ग्रन्थोक्तवचनमात्रमेवासीत् परं तथाविधकारणाधनवकाशान्न केनाऽपि साधुना पर्युषणाकल्पः पर्षदि वाचयितुम् | आरब्धो ध्रुव सेननृपाऽऽग्रहात्तु वाचितः सन् सर्वत्राऽपि प्रवृत्त इति सम्भाव्यते । 'तत्त्वे तु बहुश्रुतगम्यम्' इति ॥ (वायणंतरे पुण अयं तेणउए संवच्छरे काले गच्छइ इति दीसह) [इत्यादि] __ अत्र केचिद् वाचनान्तरं-क्वचिद् आदर्श पाठान्तरम् । अन्यथा 'इइ दीसई' त्ति पदानुपपत्तिः इतिकृत्वा यदेव अशीतिपक्षे तदेव पाठान्तरेण त्रिनवतिपक्षेऽपि जातम् इति अव्यक्तमेव व्याख्यान्ति । अव्यक्तत्वं च एतत्सूत्रं श्रीमद् भद्रबाहुस्वामिप्रणीतं परं न वाऽपि विवृतम् इति अभिप्रायेणैव बोध्यम् । केचित्पुनः पुस्तकवाचनातः कियकालेन पर्षद्वाचना जाता ? इति वचनात् पूर्वोक्तश्रीमुनिसुन्दरसूविचनाच पुस्तकवाचनाऽपेक्षया अन्या वाचना सा वाचनान्तरं प्राकृतत्वाद् षष्ठयर्थे सप्तमी इति कृत्वा वाचनान्तरस्य-पर्षद्वाचनालक्षणस्य दशमस्य HEREUROSAURUSALALAURES EXCCCCCCESS ॥२८२॥ Jain Educ a tional For Privale & Personal use only HIVTibrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy