SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ ॥२८॥ RECECRUAERRORCHAEX 'वोरात् त्रिनन्दाङ्क (९९३) शरद्यचीकरत त्वच्चैत्यपूते ध्रुवसेनभूपतिः । यस्मिन् महैः संसदि कल्पवाचना-माद्यां तदानन्दपुरं न कः स्तुते ॥१॥ ___ इति मुनिसुन्दरमरिकृतस्तोत्ररत्नकोशे। एतद् व्यञ्जकमपि-'पुस्तकवाचनातः कियता कालेन पर्षद्वाचना जाता' इति क्वचित् पर्युषणाकल्पावचूणौं इति बोध्यम् । ननु आनन्द पुरे सभासमक्षं पर्युषणाकल्पकर्षणे ध्रुवसेननृपाऽऽग्रहस्य अप्रयोजकत्वमेव पश्यामः। यतः-आनन्दपुरे नृपाद्यनुरोधात् पूर्वमपि पर्पद् वाचनाया विद्यमानत्वमेवाऽस्ति । यदागम: "जे भिक्खु अन्नउत्थियं वा गारस्थियं वा पजोसवेति" इति निशीथसूत्रे उ०१० सू०४६। तद्गाष्यं यथा"पज्जोसवणा कप्पं पजोसवणाए जो उ कडिजा। गिहि अन्नतिथि-ओसन्न-संजईणं च आणाई ॥३२१८॥ गिहि-अन्न उत्थि-ओसन-दुगा संजमगुणेहणुबवेआ। समीयवाससंकाइणो य दोसा समणिबग्गे ॥३२१९॥ दिवसओ न चेव कप्पइ खेत्तं च पडुच्च मुज्जम तेसिं । असती अ व इअरेसिं दंडगमभत्थितो दोसा ॥३२२०॥ एतच्चूर्णिः यथा-'पजोसवणा.' गाहा-"पज्जोसवणा पुव्यवण्णिा गिहत्थाणं अनउत्थियाणं, गिहत्थीणं अण्णतिथिणीणं, ओसभाणं, संजईण य जो एए पज्जोसवेति-एषाम् अग्रतः पर्युषणाकल्पं पठति इत्यर्थः। तस्स चउगुरु आणाईआ दोसा" ॥ 'गिहि अन्न' गाहा-"गिहत्था गिहत्थिणीओ अ एवं दुगं। अहवा अण्णति स्थिगा अण्ण तित्थिणीओ अ। अहवा ओसना ओसनिणीओ अ। एते दुगा। संयमजोगेहिं अणुववेआ। तेसिं पुरओ न कड्डिजति । अहवा एएहिं समं ॥२८१ Jain Educa t ional For Private & Personal Use Only
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy