SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प ॥ २८० ॥ Jain Ed णानवशताऽशीतिवर्षाऽतिक्रमे (९८०) सिद्धान्तं पुस्तके न्यसद्भिः श्रीदेवर्द्धिगणिक्षमाश्रमणैः श्रीपर्युपगा कल्पस्याऽपि वाचना पुस्तके न्यस्ता । तथा सम्प्रदाय गाथाऽपि - "वलहिपुरंभि अनयरे देवड्डिपमुहसयलसंवेहिं । पुथ्थे आगमलिहिओ नवसयसीआओ वीराओ" ॥ १ ॥ इति श्री देवर्द्धिगणिक्षमाश्रमणैः एतत् सूत्रं पुस्तक लिखनकालज्ञापनाय विखितम् इति भावः । अत्र" एवं व्रतस्थितो भक्त्या सप्तक्षेत्र्यां धनं वपन् । दयया वाऽतिदीनेषु महाश्रावक उच्यते" ॥१९॥ इति योगशास्त्र-तृतीयप्रकाश- एकोनविंशतितमश्लोकस्य वृत्तौ तु - 'जिनवचनं दुःषमा कालवशादुच्छिन्नप्रायम्' इति मत्वा भगवद्भिः नागार्जुन - स्कन्दिलाचार्यप्रभृतिभिः पुस्तकेषु न्यस्तम् । ततः - 'जिनवचनं बहुमानिना तत्पुस्तकेषु लेखनीयं वस्त्रादिभिः अभ्यर्चनीयं च' इत्यपि दृश्यते । तेन एतदपि विचार्यमेव इति । केचित्तु नवशत अशीति वर्षे वीरात् सेनाङ्गजार्थमानन्दे । सङ्घसमक्षं समहं प्रारब्धं वाचितुं विज्ञेः " ॥१॥ इत्याद्यन्तर्वाच्यवचनात् । 'श्रीवीरनिर्वाणाभवशताशीति (९८०) वर्षाऽतिक्रमे पुत्रमरणाऽऽर्त्तस्य ध्रुवसेननृपस्य समाधिमाघातुम् आनन्दपुरे सभासमक्षं पर्युषणाकल्पो वाचयितुम् आरब्धः' इति वदन्ति परं तत्र इदं विचारणीयम् अस्ति । यतः'क्वचित् त्रिनवत्यधिक नवशत (९९३) वर्षाऽतिक्रमे ध्रुवसेननृपाऽऽग्रहाद् आनन्दपुरे सभासमक्षं पर्युषणाकल्पवाचना जाता' इत्यपि दृश्यते । यदुक्तम् emnational For Private & Personal Use Only किरणावली टीका व्या० ६ ॥२८० ॥ alibrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy