SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प किरणाव टीका ॥२७६॥ व्या० - SCRECECRECRACCA लन्यूननृक्षेत्रस्थितानां सज्ञिनां मनोमात्रग्राहकत्वम् । इतरेषां सम्पूर्ण नृलोके । अत्र दर्शनाऽभावात् 'जाणमाणाणं' इत्येवोक्तम् । (उकोसिआ विउलमईणं संपया होत्था) < उत्कृष्टा विपुलमतीनां सम्पद् अभवत् > ॥ १४२॥ ['समणस्स' इत्यादितः 'वाइसंपया होत्थ'त्ति यावत् सुगमम् ] तत्र-(समणस्स भगवओमहावीरस्स चत्तारि सया वाइणं सदेवमणुआसुराए परिसाए अपराजिआणं उक्कोसिआ वाइसंपया होत्था) <श्रमणस्य भगवतो महावीरस्य चत्वारि शतानि ४०० वादिनां देवमनुष्याऽसुरपर्षदि अपराजितानाम् उत्कृष्टा वादिसम्पदा अभवत् ॥१४३॥ ['समणस्स' इत्यादितः 'अजियासयाइं सिद्धाई' ति यावत् सुगमम् ] तत्र-(समणस्स भगवओ महावीरस्स सत्त अंतेवासिसथाई सिद्धाइं) < श्रमणस्य भगवतो महावीरस्य | सप्त अन्तेवासिनां-शतानि ७०० सिद्धानि > (जाव सव्वदुक्खप्पहीणाई) < यावत् सर्वदुःखप्रक्षीणानि > (चउद्दस अज्जियासयाई सिद्धाइं) चतुर्दश च आर्यिकाणां शतानि १४०० सिद्धानि ॥१४४॥ ['समणस्स' इत्यादितः 'अणुत्तरोववाईयाणं संपया होत्थ'त्ति पर्यन्तम् ] तत्र-(समणस्स णं भगवओ महावीरस्स अट्ठसया अणुत्तरोववाइयाणं) < श्रमणस्य भगवतो महावीरस्य अष्टौ शतानि ८०० अनुत्तरविमानेषु उत्पन्नानां> (गइकलाणाणं ठिइकल्लाणाणं आगमेसिभदाणं) गतिः-देवगतिरूपा कल्याणी येषाम् । एवं स्थितिः-देवाऽऽयरूपा कल्याणी-उत्कृष्टा येपाम् । अथवा गतौ मनुष्यगतौ कल्याणं येषां स्थितौ ॥२७६। For Private & Personal use only wa lirary.org Jain Educa 264 rational al
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy