________________
श्रीकल्प
किरणाव
टीका
॥२७६॥
व्या०
- SCRECECRECRACCA
लन्यूननृक्षेत्रस्थितानां सज्ञिनां मनोमात्रग्राहकत्वम् । इतरेषां सम्पूर्ण नृलोके । अत्र दर्शनाऽभावात् 'जाणमाणाणं' इत्येवोक्तम् । (उकोसिआ विउलमईणं संपया होत्था) < उत्कृष्टा विपुलमतीनां सम्पद् अभवत् > ॥ १४२॥
['समणस्स' इत्यादितः 'वाइसंपया होत्थ'त्ति यावत् सुगमम् ]
तत्र-(समणस्स भगवओमहावीरस्स चत्तारि सया वाइणं सदेवमणुआसुराए परिसाए अपराजिआणं उक्कोसिआ वाइसंपया होत्था) <श्रमणस्य भगवतो महावीरस्य चत्वारि शतानि ४०० वादिनां देवमनुष्याऽसुरपर्षदि अपराजितानाम् उत्कृष्टा वादिसम्पदा अभवत् ॥१४३॥
['समणस्स' इत्यादितः 'अजियासयाइं सिद्धाई' ति यावत् सुगमम् ]
तत्र-(समणस्स भगवओ महावीरस्स सत्त अंतेवासिसथाई सिद्धाइं) < श्रमणस्य भगवतो महावीरस्य | सप्त अन्तेवासिनां-शतानि ७०० सिद्धानि > (जाव सव्वदुक्खप्पहीणाई) < यावत् सर्वदुःखप्रक्षीणानि > (चउद्दस अज्जियासयाई सिद्धाइं) चतुर्दश च आर्यिकाणां शतानि १४०० सिद्धानि ॥१४४॥
['समणस्स' इत्यादितः 'अणुत्तरोववाईयाणं संपया होत्थ'त्ति पर्यन्तम् ]
तत्र-(समणस्स णं भगवओ महावीरस्स अट्ठसया अणुत्तरोववाइयाणं) < श्रमणस्य भगवतो महावीरस्य अष्टौ शतानि ८०० अनुत्तरविमानेषु उत्पन्नानां> (गइकलाणाणं ठिइकल्लाणाणं आगमेसिभदाणं) गतिः-देवगतिरूपा कल्याणी येषाम् । एवं स्थितिः-देवाऽऽयरूपा कल्याणी-उत्कृष्टा येपाम् । अथवा गतौ मनुष्यगतौ कल्याणं येषां स्थितौ
॥२७६।
For Private & Personal use only
wa
lirary.org
Jain Educa 264 rational
al