SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ HARAN ॥२७५|| lesed- ७०० केवलज्ञानिनां> (संभिन्नवरनाणदंसगधराणं) सम्यगभिन्ने-पृथग् समयभाविनी वरज्ञानदर्शने धरन्ति इति । अथवा सम्भिन्ने-परिपूर्णे । केचित्तु-सिद्धसेनदिवाकरमतम् अङ्गीकृत्य 'सम्भिन्नेत्ति'-युगपद् इति व्याख्यान्ति, तदयुक्तम्विशेषणवतीकारेण तन्मतस्य शतशः शकलीकृततात् । (उक्कोसिआ केवलणाणीणं संपया होत्था) < उत्कृष्टा केवलज्ञानिनां सम्पद् अभवत् > ॥१४०॥ [समणस्स' इत्यादितः 'वेउवीणं संपया होत्य'त्ति पर्यन्तं प्रतीतम् ] तत्र-(समणस्स भगवओ महावीरस्स सत्तसया बेउबीणं अदेवाणं देवडिपसाणं उक्कोसिया वेउव्वीणं 5 संपया होत्था) < श्रमणस्य भगवतो महावीरस्य सप्त शतानि ७०० वैक्रियलब्धिमताम् अदेवानामपि देवर्द्धिविकुर्वणासमर्थानाम् उत्कृष्टा चैक्रियलब्धिमतां सम्पद् अभवत् > ॥१४१॥ ['समणस्स' इत्यादितः 'विउलमईणं संपया होत्थ' त्ति पर्यन्तम् ] तत्र-(समणस्सणं भगवओमहावीरस्त पंचसया विउलमईणं अड्राइजेसु दीवेसु दोसु असमुद्देसु सन्नीणं पंचिंदिआण पजत्तगाणं मणोगए भावे जाणमाणाणं) <श्रमणस्य भगवतो महावीरस्य पञ्चशतानि ५०० साईद्वयोः द्वीपयोः समुदयोश्च द्वयोः मध्ये स्थितानां सज्ञिपञ्चेन्द्रियाणां पर्याप्तकानां मनोगतान् भावान् ज्ञायमानानां> विपुला-बहु४ विधविशेषणोपेतमन्यमानवस्तुग्राहित्वेन विस्तीर्णा मतिः-मनःपर्यायज्ञानं येषां । यथा--'घटः अनेन चिन्तितः, स च सौवर्णः पाटलिपुत्रका-शारदः-कालवर्णः' इत्यादि विपुलमतयो जानन्ति । ऋजुमतीनां तु सामान्या एच, तेषाम् अर्द्धतृतीयाऽगु मकबर ॥२७५॥ Jan Edu For Private & Personal use only elibrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy