________________
श्रीकल्प
जाकिरणावली
टीका
॥२७४॥
व्या०६
<तत्प्रमुखाणां > (समणोवासियाणं लिणि सयसाहस्सीओ अट्ठारससहस्सा उक्कोसिआ समणोवासियाणं संपया हुत्था) <श्राविकाणां त्रयो लक्षाः अष्टादश च सहस्राः ३१८००० उत्कृष्टा श्राविकाणां सम्पद् अभवत् > ॥१३७॥
['समणस्स' इत्यादितः 'चउद्दसपुरवीणं संपधा हुत्थ'त्ति पर्यन्तम् ]
तत्र-(समणस्स भगवओ महावीरस्स तिणि सया चउद्दसपुव्वीणं) <श्रमणस्य भगवतो महावीरस्य त्रीणि शतानि ३०० चतुर्दशपूर्वधराणां> (अजिणाणं जिणसंकासाणं सचक्खरसंनिवाईणं जिणो विव अवितह वागरमाणाण) अजिनानाम्-असर्वज्ञानां सता सर्वज्ञतुल्यानां । सर्वे अक्षरसन्निपाता-वर्णसंयोगा ज्ञेयतया विद्यन्ते येषां
ते तथा तेषां। जिन इव अवितथं-सद नार्थ व्याकुर्वाणानां । केवलि-श्रुत केवलिनोः प्रज्ञापनायां तुल्यत्वात् (उक्कोसिआ हाच उद्दसपुवीणं संपया हुत्थ) <उत्कृष्टा चतुर्दश पूर्वधराणां सम्पद् अभवत् > ॥१३८॥
[समणस्स' इत्यादितः 'ओहिणाणीणं संपया हुत्थ'त्ति पर्यन्तम् ]
तत्र-(समणस्स भगवओ महावीरस्स तेरस सया ओहिणाणीणं) श्रमणस्य भगवतो महावीरस्स त्रयोदशशतानि १३०० अवधिज्ञानिनां> (अइसेसपत्ताणं) अतिशेषा-अतिशयाः आमोषध्यादयः तान् प्राप्तानां (उक्कोसिआ ओहिणाणोणं संपया हत्था) उत्कृष्टा आधिज्ञानिनां सम्पद् अभवत् ॥१३९॥ ['समणस्स' इत्यादितः केवलणाणीणं संपया होत्थति यावत ] तत्र-समणस्स भगवओ महावीरस्स सत्तसया केवलणाणीण) <श्रमणस्य भगवतो महावीरस्य सप्त शतानि
TECRECRECIA
॥२७॥
0
Jain Edur
For Privale & Personal use only
wowgairtelibrary.org