SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प जाकिरणावली टीका ॥२७४॥ व्या०६ <तत्प्रमुखाणां > (समणोवासियाणं लिणि सयसाहस्सीओ अट्ठारससहस्सा उक्कोसिआ समणोवासियाणं संपया हुत्था) <श्राविकाणां त्रयो लक्षाः अष्टादश च सहस्राः ३१८००० उत्कृष्टा श्राविकाणां सम्पद् अभवत् > ॥१३७॥ ['समणस्स' इत्यादितः 'चउद्दसपुरवीणं संपधा हुत्थ'त्ति पर्यन्तम् ] तत्र-(समणस्स भगवओ महावीरस्स तिणि सया चउद्दसपुव्वीणं) <श्रमणस्य भगवतो महावीरस्य त्रीणि शतानि ३०० चतुर्दशपूर्वधराणां> (अजिणाणं जिणसंकासाणं सचक्खरसंनिवाईणं जिणो विव अवितह वागरमाणाण) अजिनानाम्-असर्वज्ञानां सता सर्वज्ञतुल्यानां । सर्वे अक्षरसन्निपाता-वर्णसंयोगा ज्ञेयतया विद्यन्ते येषां ते तथा तेषां। जिन इव अवितथं-सद नार्थ व्याकुर्वाणानां । केवलि-श्रुत केवलिनोः प्रज्ञापनायां तुल्यत्वात् (उक्कोसिआ हाच उद्दसपुवीणं संपया हुत्थ) <उत्कृष्टा चतुर्दश पूर्वधराणां सम्पद् अभवत् > ॥१३८॥ [समणस्स' इत्यादितः 'ओहिणाणीणं संपया हुत्थ'त्ति पर्यन्तम् ] तत्र-(समणस्स भगवओ महावीरस्स तेरस सया ओहिणाणीणं) श्रमणस्य भगवतो महावीरस्स त्रयोदशशतानि १३०० अवधिज्ञानिनां> (अइसेसपत्ताणं) अतिशेषा-अतिशयाः आमोषध्यादयः तान् प्राप्तानां (उक्कोसिआ ओहिणाणोणं संपया हत्था) उत्कृष्टा आधिज्ञानिनां सम्पद् अभवत् ॥१३९॥ ['समणस्स' इत्यादितः केवलणाणीणं संपया होत्थति यावत ] तत्र-समणस्स भगवओ महावीरस्स सत्तसया केवलणाणीण) <श्रमणस्य भगवतो महावीरस्य सप्त शतानि TECRECRECIA ॥२७॥ 0 Jain Edur For Privale & Personal use only wowgairtelibrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy