________________
॥२७३॥
KEECLCCESCREECREC
तत्र-(तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स इंदभूइपामोक्खाओ चउद्दस समणसाहस्सीओ) < तस्मिन् काले तस्मिन् समये श्रमणस्य भगवतो महावीरस्य इन्द्रभूतिप्रमुखाः चतुर्दश श्रमणसहस्राः १४०००> 'साहस्सीओ' ति आपत्वात् स्त्रीत्वम् । (उक्कोसिआ समणसंपया हुत्था) < उत्कृष्टा श्रमणसम्पद् अभवत् > ॥१३४॥
['समणस्स' इत्यादितः 'अज्जियासंपया हुत्थ' त्ति पर्यन्तं प्रतीतार्थम् ]
तत्र-(समणस्स भगवओ महावीरस्स अजचंदणापामोक्खाओ छत्तीसं अजियासाहस्सीओ उक्कोसिआ अज्जियासंपया हुत्था) <श्रमणस्य भगवतो महावीरस्य आर्यचन्दनबालाप्रमुखाः षट्त्रिंशत् सहस्राः ३६०००। उत्कृष्टा आर्यिकासम्पद् अभवत् > ॥१३५०॥
['समणस्स' इत्यादितः 'समणोवामगाणं संपया हुत्थ' त्ति पर्यन्तं प्रतीतम्]
तत्र-(समणस्स भगवओ महावीरस्स संखसयगपामोक्खाणं एगा सयसाहस्सी अउठिं च सहस्सा उक्कोसिआ समणोवासगाणं संपया हुत्था) < श्रमणस्य भगवतो महावीरस्य शङ्खशतकप्रमुखाणां श्रमणोपासकानां-- श्रावकाणाम् एकं लक्षम् एकोनाश्च पष्टिसहस्राः १५९००० उत्कृष्टा श्रावकाणां सम्पद् अभवत् > ॥१३६।।
['समणस्स' इत्यादितः 'समणोवासियाणं संपया हुत्थ' ति यावत् ]
तत्र-(समणस्स भगवओ महावीरस्स सुल सा-रेवइपामोक्खाणं) < श्रमणस्य भगवतो महावीरस्य > सुलसानागभार्या द्वात्रिंशत्पुत्रजननी । रेवती-मङ्खलिपुत्रमुक्ततेजोऽचिर्नातरक्तातिसारस्य भगवतः तथाविधौषधदानेनाऽऽरोग्योपकीं।
ESSAGAR
%2-%
॥२७३॥
Jain Educ
a
tional
For Privale & Personal use only
M
elibrary.org