________________
श्रीकल्प
॥२७२॥
Jain Education
महावीरः यावत् सर्वदुःखप्रक्षीणः
(तं स्यणि चणं) <तस्यां रात्रौ ( कुंधू अणुदधरी नाम समुप्पन्ना) कपृथिव्यां तिष्ठन्ति इति पृषोदरादित्वात् कुन्थुः - प्राणिजातिः । नोद्ध शक्यते इति अनुद्धरी - 'अणु-सूक्ष्म शरीरं घरन्ति इति अनुद्धरी' इति चूर्णिः । < नाम समुत्पन्ना (जा किआ अचलमाणा छउमत्थाणं निग्गंधाणं निग्गंथीणं नो चक्खुफासं हव्वमागच्छंति) या स्थिता इत्यस्य व्याख्यानम् - अचलमाना इति छद्मस्थानां निर्ग्रन्थानां निर्ग्रन्थीनां > चक्षुः स्पर्शदृष्टिपथं शीघ्रं नाऽऽगच्छन्ति । (जा अठिआ चलमाणा छउमत्थाणं निग्गंधाण य निग्गंधीण य) या च अस्थिता चलन्ती सती छद्मस्थानां निर्ग्रन्थानां निर्ग्रन्थीनां च > (चक्खुफासं हव्वमागच्छंति) चक्षुः स्पर्श दृष्टिपथं शीघ्रम् आगच्छन्ति > कुन्ध्यादिशब्देषु स्त्रीत्वम् एकवचनं च प्राकृतत्वादिति ॥१३२॥
[ 'जं पासिता' इत्यादितः 'दुराराहए भविस्सइ' ति पर्यन्तम् ]
तत्र (जं पासिता बहुहिं निग्गंथेहिं निग्गंधीहिं य) <यां कुन्धुम् अनुद्धरीं दृष्ट्वा बहुभिः साधुभिः साध्वीमिश्र> (भलाई पचखायाई) भक्तानि प्रत्याख्यातानि - अनशनं कृतमित्यर्थः । ( से किमाहु ? भंते ! ) किमाहुः ? दन्ताः !-गुखः ! किं कारणम् अनुद्धरी उत्पत्तौ प्रत्याख्याने वा ? इति शिष्येण पृष्टे गुरुराह - ( अज्जप्पभिइ संजमे दुराराह भविस्स) अद्यप्रभृति संयमो दुराराध्यो भविष्यति इति-जीवकुलाऽऽकुलितत्वात् पृथिव्यां संयमप्रायोग्यक्षेत्राभावात् पाखण्डिकादिसङ्कराच्च ॥१३३॥
[ 'तेणं कालेणं' इत्यादितः 'हुस्थ' ति पर्यन्तम् ]
tonal
For Private & Personal Use Only
www
किरण
टीव
व्या
॥२७
ary.org