________________
श्रीकल्प
किरणार टीका
॥२६॥
व्या
शाश्वताः केचनाऽपि अबस्थिता नारकाः सन्ति, किन्तु य इहोत्कृष्टं पापमर्जयति स इतो गत्वा प्रेत्य नारको भवति । अतः केनाऽपि तत्यापं न विधेयं येन प्रत्य नारकैभूयते इति । शेपं तु सुबोधमेव ।। इति अष्टमोऽकम्पितः (गणधरः)।
किं मन्नि पुण्णपावं अत्थि नत्थि........ । < वेअपयाण. >........' ॥६३२।। (आ०नि०) तन्निदानम्-'पुरुष एवेदं ग्नि सर्वम्' इत्यादि । 'पुण्यः पुण्येन' इत्यादि । तत्रोत्तरम्-प्राग्वद ।। इति नवमोऽचलभ्राता ॥ किं मन्ने परलोगो अत्यि न०........ | <वेअपयाण०>........' ॥६३६॥ (आ०नि०)
(गणधरः) _ 'विज्ञानधन एव एतेभ्यो भूतेभ्य' इत्यादि निषेधकम् । 'नारको वै एष जायते' इत्यादि व्यवस्थापकम् । उत्तरं प्राग्वद् ॥ इति दशमो मेतार्यः (गणधरः)॥
'किं मन्ने निव्याणं अस्थि न०......। < वेअपयाण>......' ॥६४०॥ (आ०नि०)
अत्र वेदपदानि 'जरामर्य वा <एतत्सर्व> यदग्निहोत्रं । तथा-'सैषा गुहा दुरवगाहा' । तथा-'द्वे ब्रह्मणी वेदितव्ये परम् अपरं च तत्र-परं सत्यं ज्ञानं, अनन्तरं ब्रह्म' इति । एतेषां चाऽयमर्थः तव मतौ प्रतिभासते-अग्निहोत्रक्रिया तावद् भूतषधोपकारभूतत्वात् शबलकारा अग्निहोत्रं च जरामयम् इति सदा करणम् इत्युक्तं, तव्यतिरिक्तं च कालाऽन्तरं नास्ति यस्मिन्नपवर्गप्रापण क्रियाऽऽरम्भः, तस्मात् साधनाऽभावात् नाऽस्ति मोक्षः इति मोक्षाऽभावप्रतिपादकानि पदानि, शेषाणि तु तदस्तित्वख्यापकानि इति संशयः। परं त्वम् अर्थ न जानासि । तेषामयमर्थ:-'जरामयं वा' इति वाशब्दोऽप्यर्थे । ततश्च | | यावज्जीवमपि अग्निहोत्रं कुर्यात् न तु नियमत एव । ततश्च-अपवर्गप्रापणक्रियाऽऽरम्भकालाऽस्तित्वमनिवार्यम् इत्यादि
SCREENERकलवान
॥२६०
Jain Educatio
n
al
For Private & Personal Use Only
WW2
bary.org