________________
॥२५९॥
ज्ञानस्य इति बन्धमोक्षाऽनुपपत्तिः। तथा 'न ह वै स.' इत्यादि। तत्र-'न ह वै'-नैव इत्यर्थः। 'सशरीरस्य' इति बाह्याऽऽध्यात्मिहशरीरवतः 'प्रिया०' इत्यादि मुखदुःखाऽभावोऽस्ति । 'अशरीरं वा वसन्तम् ' इति-मुक्तं । 'प्रियाऽप्रिये.'सुखदुःखे इत्यादीनि मोक्षसद्भायाऽऽवेदकानि । ततः कथं निश्चयेन बन्धमोक्षौ ? इति त्वन्मतिः। तत्र भगवानाह-'स एप' इत्यादि 'विगुणः' विगताः छाद्मस्थिकज्ञानादिगुणा यस्य । 'विभुः-केवलज्ञानात्मना सर्वगतः। 'न बध्यते'-मिथ्यादर्शनादिकारगाऽभावात् मनुष्यादिभवेषु 'न संसरति' इत्यादीन्यपि मुक्ताऽऽत्मस्वरूपनिवेदकानि न तु बन्धाद्यभावावेदकानि
॥ इति षष्ठो मण्डितः (गणधरः) । 'किमनि अस्थि देवा............ | <वेअपयाण०> ............' ॥६२४॥ (आ०नि०)
तभिदानम् - 'को जानाति मायोपमान् गीर्वाणान् इन्द्रयमवरुणकुबेरादीन ?' इत्यादीनि तनिषेधकानि। 'स एष यज्ञायुधी यजमानोऽञ्जसा स्वलोकं गच्छति' इत्यादीनि तद्वयवस्थापकानि । 'यज्ञायुधी' इति-यज्ञ एव दुरितदारकत्वाद आयुधं यस्य । तत्र प्रत्युत्तरम्-'सन्ति देवा मत्प्रत्यक्षत्वाद् । भवतोऽपि आगमात् सन्त्येव । मायोपमत्वं सर्वथाऽनित्यत्वमेव न तु देवप्रतिषेधावेदकमपि ॥ इति सप्तमो मौर्य पुत्रः (गणधरः)। _ 'कि मन्नि नेरइआ अत्यि ....... | < वेअपयाण० >........' ॥६२८॥ (आ० नि०)
तन्निबन्धनम्-'न ह वै प्रेत्य नरके नारकाः सन्ति' इत्यादि । तथा 'नारको वै एप जायते यः शूद्रान्नमश्नाति' इत्यादि। उतत्र-'न ह वै प्रत्य' इत्यादौ नारकाऽभावः शङ्कयते भवता तदयुक्तम् । यतोऽयमर्थः- न खलु प्रेत्य-परलोके मेर्वाधिवत
घCAAAAAACACa
॥२५९॥
Jain Educa
t
ional
For Privale & Personal use only
womadrrary.org