________________
॥२५७॥
RECAC
प्रबजितः ॥ इति द्वितीयो गणधरः॥
'ते पव्वइए सोउं तइयो आगच्छई जिणसगासं । बच्चामि गं, वंदामि वंदित्ता पज्जुवासामि ॥६०६॥ (आ० मलय०) मीसत्तेणोक्गया संपयमिदग्गिभूइणो जस्स । तिहुअणकयप्पणामो स महाभागोभिगमणिज्जो ॥१३१॥ तदभिगमणवंदणणमंसणाइणा हुज्ज पूअपावोऽहं । वुच्छिन्नसंसओ वा वुत्तुं पत्तो जिणसगासं ॥१३२॥ आभट्ठो० ॥६०७॥ तज्जीव तस्सरीरं ति संसओ नवि पुच्छसे किंचि । वेअ०॥६०८॥
वेदपदानि च-विज्ञानघन' इत्यादितः 'न प्रेत्यसंज्ञाऽस्नि' इति । तथा-'सत्येन लभ्यः तपसा ह्येष ब्रह्मचर्येण नित्यं 8 ज्योतिर्मयो हि शुद्धो यं पश्यन्ति धीरा यतयः संयतात्मान' इत्यादीनि च । तत्र-'विज्ञान' इत्यादि पूर्ववत् । परं-'न प्रेत्यसंज्ञाऽस्ति' इति । देहात्मनोः भेदसज्ञाऽस्ति भूतसमुदयमात्रधर्मत्वात् चैतन्यस्य । ततश्च-अमूनि किल शरीराऽतिरिकत्लोच्छेदपरागि। 'सत्येन' इत्यादीनि तदतिरिक्ताऽऽत्मप्रतिपादकानि इति संशयः ते । तदपि न 'विज्ञान' इत्यादेरपि देह भिन्नात्मप्रतिपादकत्वाद । व्याख्या तु पूर्ववद् इति ।
'छिन्नंमि० ॥६०९॥ (आव०नि०) इति तृतीयो वायुभूतिः ।। 'किं मन्नि पंचभूआ अस्थि नत्थि त्ति संसओ तुज्झ । वेअपयाण ॥६१२॥ (आ०नि०)
वेदपदानि-स्वप्नोपमं वै सालमित्येष ब्रह्मविधिरञ्जसा विज्ञेय' इत्यादीनि भूतोच्छेदपराणि । तथा-'पृथिवी देवता आपो देवता' इत्यादि द्यावापृथियो' इत्यादि च भूतसत्ताराणि इति । तत् संशयकारणनिराकरणाय नगपानाह-वेदार्थ यथा- ६
AAAAE
॥२५७॥
Jan Edu
a
l
का
For Private & Personal use only
albrary.org