SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ ॥२५५॥ SHRISHABHASHA पीयूषादपि मृत्युः स्या-जीवितव्यं विषादपि । चलेत् कुलाऽचलौघोपि, स्याद्वायुरपि निश्चलः ॥३॥ स्यात् व्यत्यासोऽपि रोदस्योः, शुष्येन्नीराकरोऽपि हि । पतेज्ज्योतिर्गणोऽप्येष, भू पातालमा विशेत् ॥४॥ मेरुरप्युद्धियेताऽत्र, हारयेन तु बान्धवः । अश्रद्धया पुनर्व्यक्त्या पप्रच्छ स स्वयं जनान् ॥५॥ पञ्चभिः कुलक। ततः पुनरपि-'तं पव्वइयं सोउं बीओ आगच्छई अमरिसेण । वच्चामि णं आणेमि पराजिणित्ता णं तं समणं ॥६०२।। (आ०नि०) छलिओ छलाइणा सो मन्ने वा इंदजालिओ वावि । को जाणइ कह वत्तं इत्ताहे वट्टमाणी से ? ॥१२७।। (आ० मलय०) सो पक्खंतरमेगंपि जाइ जइ मे तो मि तस्सेव । सीसत्तं हुज्ज गो वुत्तुं पत्तो निणसगासं ॥१२८॥ आभट्ठो य जिणेणं जाइजरामरणविप्पमुक्केणं । नामेण य गोत्तेण य सबन्न सव्वदरिसिणा ॥६०३॥ (आव०नि०) हे अग्गिभूई ! गोअम ! सागयमुत्ते जिणेण चिंतेइ । नामपि मे विआणइ अहवा को में न याणेइ ? ॥१२९।। (आ०मलय०) जइ वा हिअयगय मे०॥१३॥ किं मन्ने अत्थि कम्मं ? उदाहु नत्थित्ति संसो तुज्झ । वेअपयाण य अत्थं न याणसी तेसिमो अत्यो॥६०४॥ (आ०नि०) वेदपदानि च–'पुरुष एव इदं ग्नि सर्व यद्भूतं यच्च भाव्यं उताऽमृतत्वस्ये शानो यदन्नेनाऽतिरोहति यदेजति यन्नेजति यद्रे यदु अंतिके यदन्तरस्य सर्वस्य यदु सर्वस्याऽस्य बाह्यतः' इति । तत्र-'पुरुषः" आत्मैव । एवकारः पुरुषाऽतिरिक्तस्य कर्मप्रकृतीश्वरादिव्यवच्छेदाऽर्थः । इदं सर्वे' प्रत्यक्षं वर्तमान चेतनाऽचेतनस्वरूपं । 'ग्नि' इति वाक्याऽकृतौ । 'यदभृतं' यदतीतं 'यच्च भाव्यं' भविष्यन् मुक्तिसंसारावपि स एव पुरुषः। 'उत' इत्यादि । 'उत'शब्दः समुच्चये । 'अमृतत्वस्य' ॥२५५|| Sain Educ a tional For Privale & Personal Use Only www.rinelibrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy