SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ ॥२५३॥ कथं मया महत्त्वं हा !, रक्षणीयं पुरार्जितम् । प्रासादं को लिकाहेतोः, भक्तुं को नाम वाञ्छति ॥४२॥ सूत्रार्थी पुरुषो हारं, कस्रोटयितुमीहते ? । कः ? कामकलशं शस्यं, स्फोटयेद् ठीकरीकृते ॥४३॥ भस्मने चन्दनं को वा ?, दहेद् दुःप्रापमप्यथ । लोहार्थी को महाम्भोधौ, नौभङ्गं कर्तुमिच्छति ॥४४॥ "आभट्ठो य जिणेणं जाइजरामरणविप्पमुक्केण । णामेण य गोत्तेण य सवण्णू सव्वदरिसिणा(प्र.सीय) ॥५९९।।(आ० नि०) "हे इंदभूइ ! गोयम !, सागय-मुत्ते जिणेण चिंतेइ । नामपि मे विआणइ, अहवा को में न याणेई" ॥१२५।। (आ० मलय०) स्वागतप्रच्छ ने दध्यौ मिष्टाक्यैः कथं प्रिये ? । कपित्थं तन्न यच्छीघ्रं वातेन पतति द्रुमात् ॥४५॥ न ते गो-मुद्ग-माणिक्य-घट-वल्ली-जनानु ये। साध्या गोपाम्बुमाणिक्यविद्यष्टिकरवायचयैः ॥४६॥ "जइ वा हिययगयं मे संसय मन्निज्ज अहव छिदिजा। तो हुन्ज विम्हओ मे इअ चिंतंतो पुणो भणिओ" ॥१२६॥ (आ० मलय०) किंमन्नि अत्यि जीवो उआहु नत्यित्ति संसओ तुज्झ । वेयपयाण य अत्थं न याणसी तेसिमो अत्यो ॥६००॥ (आ० नि०) समुद्रो मथ्यमानः किं, गङ्गापूरोऽथवा किमु । आदिब्रह्मध्वनिः किं वा, वीरवेदश्वनिर्वभौ ॥४७॥ वेदपदानि च-'विज्ञानधन एवैतेभ्यो भूतेभ्यः समुत्थाय पुनः तान्येव अनु विनश्यति न प्रेत्यसज्ञाऽस्ति' इति । तत्र- विज्ञानमेव-चैतन्यमेव (घनः) नीलादिरूपत्वाद् विज्ञानधनः स एव एतेभ्य:-पृथिव्यादिरूपेभ्यो भूतेभ्यः समुत्थाय-उत्पद्य पुनः तान्येव अनु विनश्यति-तत्रैव च अव्यक्तरूपतया संलीनं भवति इति भावः । तथा 'मृत्वा पुनर्जन्म AA -.कि. २२ ॥२५३॥ $6 in E r mational For Privale & Personal Use Only library.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy