________________
श्रीकल्प
किरणाव टीका व्या
॥२५२॥
PRASTRSHISHASTREARRIERREARRES
अभेद्यं किमु वचस्य, किमसाध्यं महात्मनाम् । क्षुधितस्य न किं खाद्य किं न वाच्यं खलस्य च ॥३५॥ कल्पद्रणामदेयं किं, निविण्णानां किमत्यजम् । गच्छामि तर्हि तस्यान्ते, पश्याम्येतत् पराक्रमम् ॥३६॥ लक्षणे मम दक्षत्वं, साहित्ये संहिता मतिः। तर्के कर्कशताऽत्यर्थ, क्य शास्त्रे नाऽस्ति मे श्रमः ॥३७॥ "काउं हयप्पयावं पुरभी देवाण दाणवाणं च । नासेहं नीसेसं खणेण सम्वन्नुवायं से" ॥१२३॥ (आ. मलय०) इत्युदीर्य त्वरा पूर्णो, ययौ वादस्य लिप्सया । पञ्चछात्रशतैः पठ्य-मानोऽसौ विरुदैरिति ॥३८॥
बिरुदानि च-सरस्वतीकण्ठाभरण ! वादिविजयलक्ष्मीशरण! विज्ञाताखिलपुराण ! वादिकदलिदलकृपाण ! निपुणश्रेणिशिरोमणे ! कुमतान्धकारनभोमणे ! विजितवादिवृन्द ! वादिगरुडगोविन्द ! वादिमुखभञ्जन ! निरवद्यविद्याविहितानेकजनरञ्जन ! ज्ञानरत्नरत्नाकर ! महाकवीश्वर ! शिष्यीकृतबृहस्पते ! विनतानेकनरपते ! जितानेकवाद ! सरस्वतीलब्धप्रसाद ! इत्यादीनि । ___ "इअ वुत्तणं पत्तो दट्टुं तेलोकपरिवुडं वीरं । चउतीसाइसयनिहिं संकिओ चिडिओ पुरओ" ॥२४॥ (आ० मलय०) अथ-वीरं निरीक्ष्य सोपान-स्थितो दध्यौ स विस्मितः । किं ब्रह्मा ? शङ्करः किंवा ?, किं विष्णुः? ब्रह्मा वा किमु ॥३९||
चन्द्रः किं ? स न यत् कलङ्कसहितः, सूर्योऽथवा ? नो स यत् तीक्ष्णांशुः किमु वासबो ? न स सह-साक्षो यतो गीयते । किं वा स्वर्णगिरिः ? न सोऽतिकठिनः, ख्यातः सुरद्रुः ? न वा नो स्याचिन्तितमात्रदः स हि जने, हुं वर्द्धमानो ह्यसौ ॥४०॥
आदित्यमिव दुःप्रेक्ष्य, समुद्रमिव दुस्तरम् । बीजाऽक्षरमिवाऽचर्य, दृष्ट्वा वीरं महोदयम् ॥४१॥
4ASHASAHESS
| ॥२५२।
Sain Educ
a
tional
For Private & Personal use only
Elebrary.org