________________
॥२५१॥
यतः - छिद्रे स्वल्पेऽपि पोतः किं, पाथोधौ नैव मज्जति । न दुर्गों गृह्यते धीरैः, दुर्गाशे पातितेऽपि किम् ? ॥ २२ ॥ हो ! वादिगणा भोट कर्णाटादिसमुद्भवाः । कस्माददृश्यतां प्राप्ता 2, यूयं मम पुरः सदा ||२३|| लाटा दूरगताः प्रवादि-निवहा, मौनं श्रिता मालवाः, सूकाभा मगधा गता गतमदा, गर्जन्ति नो गौर्जराः । काश्मीराः प्रणताः पलायनकरा जातास्तिलङ्गोद्भवाः, विश्वे चाऽपि स नाऽस्ति यो हि कुरुते, वादं मया साम्प्रतम् ||२४|| कृष्णसर्पस्य मण्डूक- पेटां दातुमुद्यतः । मृपो रदैव मार्जार- दंष्ट्रापाताय सादरः ||२५|| वृषभः स्वर्गजं शृङ्गैः, प्रहर्त्तुं काङ्क्षति द्रुतम् । द्विपः पर्वतपाताय, दन्ताभ्यां यतते रयात् ||२६|| शशकः केस रिस्कन्ध- केसरां क्रष्टुमीहते । मद्दष्टौ यदसौ सर्व वित्त्वं ख्यापयते जने ||२७|| त्रिभिर्विशेषकम् ॥ समीराऽभिमुखस्थेन, दावाग्निज्वलितोऽमुना । अपि कच्छूलता देह-सौख्यायाऽऽलिङ्गिता ननु ॥ २८ ॥ शेषशीर्षमणि लातुं, हस्तः स्वीयः प्रसारितः । सर्वज्ञाऽऽटोपतोऽनेन, यदहं परिकोपितः ||२९|| तावद् 'गर्जति खद्योतः तावद् गर्जति चन्द्रमाः । उदिते च सहस्रांशौ, न खद्योतो न चन्द्रमाः ||३०|| तावद् गजः प्रसृतदानगल्लः, करोति कालाम्बुदगर्जितानि । यावन्न सिंहस्य गुहास्थलीषु लागुलविस्फोटरवं शृणोति ॥ ३१ ॥ सारङ्गमातङ्गतुरङ्गपूगाः, पलाय्यतामाशु वनादमुस्मात् । आटोपकोपस्फुटकेसरश्रीः, मृगाधिराजोऽयमुपेयिवान् यत् ||३२|| मम भाग्यभराद्यद्वा, वाद्ययं समुपस्थितः । दुर्भिक्षे क्षुधितस्यान्न - लाभश्चिन्तातिगो यथा ॥ ३३ ॥ यमस्य मालवो दूरे, किं स्यात् को वा वचस्त्रिनः । अपोषितो रसो नूनं, किमजेयं च चक्रिणः ॥ ३४ ॥
Jain Educatitermnational
For Private & Personal Use Only
॥२५१॥
elibrary.org