________________
श्री कल्प
॥२५०॥
।
स्वगतम् - व्योम्नि सूर्यद्वयं किं स्यात् ? गुहायां केसरिद्रयम् । खड्गौ द्वौ वा प्रतीकारे, किं सर्वज्ञावहं स च ॥८॥ किन्त्वेन्द्रजालिकः कोऽपि, कलाशाली विदेशजः । सर्वज्ञाऽऽटोपमात्रेण, जनस्वर्गिप्रतारकः ॥९॥ सोsवादीद् भो जनाः ! कीदृग्, सर्वज्ञोऽसौ निगद्यते ? । जनैरूचे स्वरूपं को, वक्तुं नामाऽस्य शक्नुयात् ॥१०॥ सदध्यौ त सौ नूनं, मायायाः कुलमन्दिरम् । कथं लोकः समस्तोऽपि विभ्रमे पातितोऽमुना ॥ ११ ॥ न क्षमे क्षणमात्रं तु तं सर्वज्ञं कदाचन । तमः स्तोममपाकर्ते, सूर्यो नैव प्रतीक्षते ॥ १२ ॥ वैश्वानरः करस्पर्श, मृगेन्द्रः श्वापदस्वनम् | क्षत्रियाच रिपुक्षेपं न सहन्ते कदाचन ॥ १३ ॥ मया हि येन वादीन्द्राः, तूष्णीं संस्थापिता समे । गेहेशूरतरः क्वाऽसौ सर्वज्ञो मत्पुरो भवेत् ॥ १४॥ शैला येनाऽग्निना दग्धाः पुरः के तस्य पादपाः । उत्पादिता गजा येन, को वायोस्तस्य पुम्भिकाः || १५ ॥ अग्निभूतिरुवाचैवं भ्रातः ! कस्तेऽत्र विक्रमः ? | कीटिकायां कथं पक्षिराट् करोति पराक्रमम् ॥ १६॥ पद्मस्योत्पाटने हस्ती, कुठारः काशकर्त्तने । मृगस्य मारणे सिंहः सद्भिः किं क्वाऽपि शस्यते ? ॥ १७ ॥ गौतम भ्रातरं प्राह भो ! अद्याप्यवतिष्ठते । वाद्यसौ विहिते मुद्ग-पाके कटुको यथा ॥ १८ ॥ पीलयतस्तिलः कश्चिद्, दलतश्च यथा कणः । सूडयतस्तृणं किञ्चिद-गस्तेः पिवतः सरः ॥ १९ ॥ मयतस्तुषः कोऽपि तद्वदेष ममाऽभवत् । तथापि सासहिनीऽहं मुधा सर्वज्ञवादिनम् ||२०|| एकस्मिन्नजिते यस्मिन् सर्वमप्यजितं भवेत् । एकदा हि सती लुप्त-शीला स्यादसती सदा ॥ २१ ॥
Jain Educentemational
For Private & Personal Use Only
किरणावली टीका
व्या० ६
॥२५०॥
library.org