________________
॥२४९॥
श्रीअपापामहापुर्या, यज्ञाऽर्थी सोमिलो द्विजः । मगधागोबरादीयु-स्तत्र चैकादश द्विजाः ॥२॥ इन्द्रभूतिरग्निभूतिः, वायुभूतिः सहोद्भवाः । व्यक्तः सुधर्मा मण्डित-मौर्यपुत्रौ सहोदरौ ॥३॥
अकम्पितोऽचलभ्राता, मेतार्यश्च प्रभासकः। अहंमन्याः स्वयं सर्वे, सर्वज्ञख्यातिभाजिनः ॥४॥ ते च यद्विषयकसन्देहभानः तानि यथा
जीवे कम्मे तज्जीव भूय तारिसय बंधमोक्खे य । देवा णेरइए या पुण्णे परलोय व्याणे ।५७६॥ (आ०नि०) पंचण्डं पंचसया अट्ठसया य होंति दोण्ह गणा । दोण्हं तु जुयलयाणं तिसओ तिसओ भवे गच्छो ॥५९७॥
एवं चतुश्चत्वारिंश-च्छतानि मिलिता द्विजाः । कुर्वनि यज्ञकर्माणि, स्वःशर्माणि प्रलिप्सवः ।।५।। अत्रान्तरे-तं दिव्वदेवघोसं सोऊणं, माणुसा (माहणा) तहि तुटा । अहो ! जण्णिएण जटुं, देवा किर आगया इहई ॥५९१॥
सोऊण कीरमाणी महिम, देवेहिं जिणवरिदस्स । अह एइ अहम्माणी, अमरिसिओ इंदभूइत्ति ॥५९८॥ मुत्तूण ममं लोगो किं, वच्चइ एस तस्स पामूले । अन्नो वि जाणइ मए, ठिअंभि कत्तुच्चियं एयं ! ॥१२०॥ (आ०मलय०) वंचिज व मुक्खजणो, देवा कह णेण विम्हयं नीआ । वंदंति संथुर्णति अ, जेणं सव्वन्नूबुद्धीए ॥१२१॥ अहो! सुरा कथं भ्रान्ताः तीर्थाऽम्भ इव वायसाः। कमलाकरवभेका मक्षिका: चन्दनं यथा ॥६॥ करभा इव सवृक्षान् क्षीराऽन्नं शूकरा इव । अर्कस्याऽऽलोकवद् घूकाः त्यक्त्वा यागं प्रयान्ति यत् ॥७॥ युग्मम् ॥ अहवा जारिसओ च्चिअ, सो नाणी तारिसा सुरा तेवि । अणुसरिसो संजोगो गामनडाणं च मुक्खाणं ॥१२२॥
BABASAHARSASARSHASTRA
| ॥२४९॥
Jain Educat
n
ational
For Privale & Personal use only
library.org