SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ CI श्रीकल्प किरणावला टीका व्या०६ ॥२४६॥ दो चेव य छ?सए अउणातीसे उवासिओ नया । न कयाइ निच्चभत्तं च उत्थभत्तं च से आसि ॥५३३॥ बारस वासे अहिए छटुं भत्तं जहण्णयं आसी। सव्वं च तवोकम्मं अपाणयं आसि वीरस्स ॥५३४॥ तिन्नि सए दिवसाणं अउणापण्णे तु पारणाकालो । उक्कुडुअनिसिज्जाए ठिअपडिमाणं सए बहुए ॥५३५।। उत्कुटुकनिषद्यानां प्रतिमानां बहूनि शतानि स्थितः। पञ्चजाए पढम दिवसं एत्थं तु पक्खिवित्ता णं । संकलिअंमि उ संते जं लद्धं तं निसामेह ॥५३६॥ बारस चेव य वासा, मासा छच्चेव अद्धमासो य । वीरवरस्स भगवओ, एसो छ उमत्थपरिआगो ॥५३७॥ (आ०नि०) छ।मस्थ्ये भगवतः सर्वोऽपि सङ्कलितः प्रमादकालः अन्तर्मुहूर्तप्रमाणः इत्यर्थः । (तेरसमस्स संवच्छरस्त अंतरा बमाणस्स जे से गिम्हाणं दुच्चे मासे चउत्थे पक्खे वइसाहसुद्ध) <त्रयोदशस्य वर्षस्य पक्षाऽधिकपण्मासस्य यः सः उष्णोः द्वितीयो मासः चतुर्थः पक्षो वैशाखशुद्धः> (तस्स णं वइसाहसुद्धस्स दसमी पक्खे णं पाईणगामिणीए छागए पोरिसोए अभिनिविद्वार पमाणपत्ताए) <तस्य वैशाखशुद्धस्य दशम्यां तिथौ पूर्व दिग्गामिन्यां छायायांपाश्चात्यपौरुष्यां जात यां प्रमाणप्राशायां> । (सुव्वएणं दिवसेणं विजएणं मुहुत्तेणं जंभियगामस्स नगरस्स बहिआ उज्जुवालुयाए नईए तीरे) <सुव्रताऽभिधे दिवसे विजयाऽऽख्ये मुहर्ते जम्भिकनाम्नो नगरस्य बाह्यप्रदेशे ऋजुवालकायाः नद्याः तटे> (वेयावत्तत्स चेइयस्स अदूरसामंते) व्यावृत्तचैत्यत्वाद् व्यावृत्तं तस्य व्यावृत्तस्य-जीर्णोद्यानस्य इत्यर्थः। जीर्णव्यन्तराऽऽयतनस्य वा, विजयावर्त वा चैत्यं तस्य अदरसामन्ते-अदूराऽऽसन्ने उचितदेशे इत्यर्थः । AudiciarA ॥२४६॥ For Private & Personal use only IMorary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy