________________
श्रीकल्प.
किरणाव टीका
॥२४४॥
| व्या०
['से णं भगवं वासावासवज्ज' इत्यादितः 'विहरइ'त्ति पर्यन्तम् ]
तत्र-(से ण भगवं वासावासवजं अट्ठगिम्हहेमंतिए मासे) < स भगवान् > वर्षासु-प्रावृषि वासः वर्षावास: तद्वर्जम् अष्टमासान् ग्रीष्महेमन्तिकान् । (गामे एगराइए नगरे पंचराइए) ग्रामे एकरात्रः वासमानत्वेनाऽस्ति यस्य स एकरात्रिकः। एवं नगरे पञ्चरात्रिकः। (वासीचंदणसमाकणकप्पे समतिणमणि-ले ठुकंचणे) वासीचन्दनयो:प्रतीतयोः । अथवा-वासीचन्दने-अपकारकोपकारको तयोः समान:-निपरागत्वात् कल्प:-विकल्पः समाचारो वा यस्य । समानि-तुल्यानि उपेक्षणीयतया तृणादीनि-<तृणरत्नानि पाषाणसुवर्णानि> यस्य । (सम सुहदुक्खे इहलोगपरलोगअपडिबद्धे जीविअमरणे निरवकंखे संसारपारगामी कम्मसत्तुनिग्घायणट्ठाए अब्भुट्टिए) [इत्यादि व्यक्तम् ] < समसुखदुःखः । इहलोके परलोके च प्रतिबन्धरहितः। जीवितव्ये मरणे च वाञ्छारहितः। संसारपारगामी । कर्मवरिघातार्थ कृतोद्यमः।> (एवं च णं विहरइ) एवम्-ईर्यासमित्यादिगुणवोगेन विहरति-आस्ते ॥११९॥
[तस्स णं भगवंतस्स अणुत्तरेणं नाणेणं' इत्यादितः 'नाणदंसणे समुप्पन्ने' इत्यन्तम् ]
तत्र-(तस्स णं भगवंतस्स अणुत्तरेणं नाणेणं) < तस्य भगवतः निरुपमेन> ज्ञानेन मत्यादिचतुष्टयेन । (अणुत्तरेणं दंसणेणं अणुतरेणं चरित्तेणं अणुत्तरेणं आलएणं अणुत्तरेणं विहारेर्ण अणुत्तरेणं वीरिएणं अणुत्तरेणं अज्जवेणं अणुत्तरेणं मद्दवेणं अणुत्तरेणं लायवेणं)<निरुपमेन > दर्शनेन-चक्षुर्दर्शनादिना सम्यक्त्वेन वा । चारित्रेणमहाव्रतादिना । आलयेन-स्यादि-असंसक्तवसत्यादिना । विहारेण-देशादिषु चक्रमणादिना। वीर्येण-विशिष्टोत्साहेन ।
R-RRESTER
॥२४४।
Jain Educa
t
ional
For Private & Personal Use Only
T
orary.org