SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ ॥२४३॥ काल तोकः-सप्तोच्छ्वासमानः । क्षण:-बहुतरोच्छ्वासरूपः । लयः-सप्तस्तोकमानः। मुहूर्तः-लवसप्तसप्ततिमानः <तस्मिन् > (अहोरत्ते या पक्खे वा मासे वा उऊ वा अयणे वा संवच्छरे वा अण्णयरे वा दीहकालसंजोए) < त्रिंशन्मुहत्तमाने अहोरात्रे । पञ्चदशाऽहोरात्रभाने पक्षे । पक्षद्वयमाने मासे । मासद्वयमाने ऋतौ । ऋतुत्रयमाने दक्षिणोत्तरायणे । अयनद्वयमाने संवत्सरे > अन्यतरस्मिन् दीर्घकालसंयोगे युगपूर्वोऽऽदौ । (भावओ णं कोहे वा माणे वा मायाए वा लोभे वा भए वा हासे पिज्जे वा दोसे वा) < भावतः क्रोधे माने मायायां लोभे वा> भये-इहलोकादिभेदात्सप्तविधे । हास्ये-हर्षे वा। अनभिव्यक्तमायालोभस्वभावे अभिष्वङ्गमात्रे प्रेमणि । द्वेषे-अनभिव्यक्तक्रोधमानस्वरूपे अप्रीतिमात्रे । अथवा-रागः-सुखाऽभिज्ञस्य सुखाऽनुस्मृतिपूर्वः सुखे तत्साधनेऽप्यभिमतविषये गर्द्धः-प्रेम तस्मिन् । द्वेषः-दुःखाऽभिज्ञस्य दुःखाऽनुस्मृतिपूर्वः दुःखे तत्साधने वा अप्रीतिः तत्र । (कलहे वा अब्भक्खाणे वा पेसुन्ने वा परपरिवाए वा) कलहेअसभ्यवचनराटयादौ । अभ्याख्याने-असदोषाऽऽविष्करणे। पैशून्ये-प्रच्छन्नम् असदोषाऽऽविष्करणे । परपरिवादे-विप्रकीर्णपरदोषगुणवचने । (अरइरई वा मायामोसे वा मिच्छादसणसल्ले वा) (६००) अरतिमोहनोयोदयाचित्तोद्वेगफला अरतिः। रतिमोहोदयाच्चित्ताऽभिरती रतिः। समाहारे अरतिरतिनि । मायामृषे मायामोषे वा-वेषान्तरभाषान्तरकरणेन परवञ्चनं-माया मायया सह मृषा मायामृषा, मायया वा मोषः परेषां मायामोषः तस्मिन् । मिथ्यादर्शन-मिथ्यात्वं शल्यमिव अनेकदुःखहेतुत्वात् । (तस्स णं भगवंतस्स नो एवं भवइ) एवम्-अमुना प्रकारेण तस्य भगवतो न भवति 'प्रतिबन्धः इति प्रकृतम् ॥११८॥ SABRECRECRECRACCORECAछन | ॥२४ ॥ Jain Ed e rational For Privale & Personal use only Helibrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy