________________
किरणावल
BREGA-%AA%-
टीका
व्या०६
श्रीकल्प-II (मणसमिए वयसमिए कायसमिए) [इत्यादि] मनःप्रभृतीनां < मनोवचनकायानां > कुशलानां प्रवर्तक इत्यर्थः ।
(मणगुत्ते वयगुत्ते कायगुत्ते) चित्तादीनामशुभानां निषेधकः । यत:- समितिः सत्प्रवृत्तिः गुप्तिस्तु निरोधः । अत एव॥२४॥
(गुत्ते गुतिदिए गुत्तबंभयारी) त्ति < गुप्तः > गुप्तत्वात् गुप्तानि इन्द्रियाणि-शब्दादिषु रागद्वेषाऽभावात् श्रोत्रादीनि । ब्रह्म च-मैथुनविरतिरूपं वसत्यादिनवगुप्तिमत् चरति-आसेवते इत्येवं शीलो यः स तथा। (अकोहे अमाणे अमाए अलोभे) अक्रोधः [इत्यादिव्यक्तम्] < अमान: अमायः अलोम > अत एव (संते पसंते उवसंते) शान्त:-अन्तवृत्त्या । प्रशान्त:बहिवृत्त्या । उपशान्तः-उभयतः । अथवा-मनःप्रभृत्यपेक्षया शान्तादीनि पदानि । अत एव (परिनिम्बुडे अणासवे) परिनिवृतः-सकलसन्तापवर्जितः । अनाऽऽश्रवः-अपापकर्मबन्धः, हिंसादि सप्तदशाऽऽश्रवनिवृत्तेः। (अममे अकिंचणे छिन्नगंथे) अममम्-आभिष्वङ्गिक 'मम' इति शब्दविरहितः । अकिञ्चनः-निद्रव्यः। छिन्नग्रन्धः-मुक्तहिरण्यादिग्रन्थः। ['छिन्न सोए' त्ति क्वचित् । तत्र-छिन्नशोकः छिन्नश्रोतो वा-छिन्नसंसारप्रवाह इत्यर्थः। (निरुवलेवे) निरुपलेपः-द्रव्यभावमलरहितः । तत्र-द्रव्यतः-विमलवपुः । भावतः-मिथ्यात्वादिमलरहितः । निरुपलेपत्वमेव उपमानैराह
(कंसपाई इव मुक्कतोए) कांस्यपात्रीव मुक्तं-त्यतं तोयमिव तोयं-बन्धनिबन्धनत्वात् स्नेहो येन । (संखे इव निरंजणे) शङ्ख इव निरञ्जनः । अथवा रञ्जनं रङ्गणं वा रागाद्युपरञ्जन तस्मानिगतः। (जीव इव अप्पडिहयगई) जीव इव अप्रतिहतगतिः-सर्वत्रौचित्येनाऽस्खलितविहरणात् संयमेऽप्रतिहतवृत्तेर्वा । (गगणमिव निरालंबणे) गगनमिव निरालम्बनः देशग्रामकुलाद्यालम्बनरहितत्वात् । (वाउ इव अपडिबवे) वायुरिव अप्रतिबद्ध:-क्षेत्रादौ प्रतिबन्धवन्ध्यत्वेनौचित्येन निरन्त- |
SALASPEGREGISCHGESCLASSIC
२४०॥
ट
Sain Ed
i lmational
For Private & Personal use only
Mahlibrary.org