________________
॥२३३॥
- SAHASRANCHHERAE%%
--
तैः कुट्टयित्वा वंशजाल्या प्रक्षिप्तः । सामिछत्रधरत्वान्मुक्तश्च । ततः स्वामी गोभूमि याति । ततः 'रानगृहे' अष्टमवर्षामकरोत् चतुर्मासकतपश्च । बहिः पारणकं च ।
ततः 'वज्रभूम्यां बहुपसर्गाः' इति कृत्वा नवमवर्षारानं स्वामी तत्र कृतवान् । चतुर्विधाऽऽहाररहितं चतुर्मासकम् अपरमासद्वयं च तत्रैव विहृत इति पाण्मासिकं तपोऽभूत् । सत्यभावाच्च नवमवर्षारात्रमनियतमकार्षीत् । तत:-'सिद्धार्थ'पुरं गतः । ततः-'कूर्मग्राम प्रस्थितः । तत्राऽन्नरा तिलस्तम्बं दृष्ट्वा-'भगवन् ! अयं निष्पत्स्यते न वा ?' इति मङ्खलिः बभाषे। प्रश्नाउनन्तरं-'सप्ताऽपि तिलपुष्पजीवा मृत्वा एकस्यां शम्ब्यां तिला भविष्यन्ति' इति भगवद्वचनाऽन्यथाक्रतिधिया तिलस्तम्बम उत्पाटय मूलादुन्मूल्य एकान्ते मुमोच । 'मा प्रभुवचोऽन्यथाऽभूद्' इति सन्निहितव्यन्तरष्टिश्चक्रे । गोखुरेण च विनभूमौ नित्यस्थिरीचक्रे । ततः-प्रभुः 'कूर्म'ग्रामे आतापनाग्रहणे मुत्कलमुक्तजटामध्ययूकावाहुल्यदर्शनाद् 'यकाशय्यातर' इतिकथनरुष्ट वैश्यायन मुक्ततेजोलेश्यातः शीतलेश्यया गोशालं रक्षितपूर्वी । 'सिद्धार्थ'पुरे वजन् गोशालेन-'स तिलस्तम्बो न निष्पन्न' इति उक्ते-'स एष तिलस्तम्बो निष्पन्न' इति प्रत्याह । गोशाल: अश्रद्दधत्-'तिलशम्बां विदार्य सप्ततिलान् दृष्टा नियति गाढीकृतवान् । ततः-'आतापनापरस्य सदा षष्ठतपः सनखकुल्मापपिण्डिकया एकेन उप्णोदकचुलुकेन पारयतः दण्मास्या ते नोलेश्योत्पद्यत' इति' सिद्धार्थोक्तोपायं पृथग्भूतः कुम्भकारशालास्थितः तां साधितवान् त्यक्तव्रतश्रीपार्थशिष्य
१. अत्र तेजोलेश्योपायः सिद्धार्थशिक्षित:' इत्यधिकृत्य सुबोधिकाकृतः चिन्ता 'आवश्यवृत्त्यादि अज्ञानमूला' इति ध्येयम् । (कल्पकौमुदी)
RECORRESEN
॥२३३॥
Sain Educ
a
tional
For Privale & Personal use only
Deforary.org