SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प ॥२३२॥ Jain Educ व्यन्तरीभूता तापसीरूपं कृत्वा जलभृतजटाभिः अन्याऽसह्यम्, उपसर्गम् उपशान्ता च स्तुतिं चक्रे । तद्वेदनमधिसहमानस्य षष्ठेन तपसा विशुद्धयमानस्य लोकावधिरुत्पन्नः । ततः - स्वामी 'भद्रिकां' गतः । तत्र च पष्ठवर्षासु चतुर्मासतपो विचित्रच अभिग्रहानकरोत् । तत्र पुनः पण्मासान्ते मङ्क लिर्मिलितः। ततः-स्वामी बहिः पारयित्वा ऋतुबद्धे मगधायां निरुपसर्गों विहृतवान् । ततः - 'आभिकायां' सप्तमवर्षासु चतुर्मासक्षपणेन बहि: पारयित्वा 'कुंडाग' संनिवेशे वासुदेव देवकुले स्वामी प्रतिमया स्थितः । मङ्कलिरपि वासुदेवप्रतिमायाः पराङ्मुखोऽधिष्ठानं मुखे कृत्वा तस्थौ । कुट्टित लोकैः । ततः - 'मर्दन' ग्रामे बलदेव देवकुले कोणे स्वामी प्रतिमया स्थितः । मङ्गुलिः बलदेवमुखमूले मेहनं कृत्वा तस्थौ द्वयोरपि स्थानयो: 'मुनिः ' इति कृत्वा मुक्तः । ततः - 'लोहार्गले' जनेन चारिकबुद्धया 'जितशत्रु' पार्थोपनीतः सगोशालः । ' अस्थिक' ग्रामाऽऽगतेन 'उत्पलेन' मोचितः । ततः - 'पुश्मिताल - शकटमुख' उद्यानयोः अन्तराले प्रतिमया तस्थौ, सभार्यः - 'वग्गुर' श्रेष्ठी च उद्यानस्थ 'मल्लिजिन' जीर्णाऽऽयतनप्रतिमां नमस्कृतवान् । सन्तानाय नव्याऽऽयतन विधापनादिभिः आरराध च । जाते गर्भे अन्यदा पूजार्थं व्रजन्नीशानेन्द्रवचसा प्रथमं स्वामिनम् अर्चति स्म । ततः - मल्लिजिनाऽऽयतने मल्लिप्रतिमां च । ततः स्वामी 'उन्नाग' संनिवेशं याति । तत्राऽन्तरे गोशाळेन सन्मुखाऽऽगच्छदन्तूरवधुवरहसनं 'ततिल्लो विहिराया जाणति दूरेवि जो जहिं वसइ । जं जस्स होइ सरिसं तं तस्स विइज्जयं देइ' ||१||त्ति ( आव ० हारि० गाथा ४९० टीका ) mational: For Private & Personal Use Only किरणाबली | टीका व्या० ६ ॥२३२॥ elibrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy