________________
॥२२७||
डियाई देइ । इमावि कूड़गादि दुई दही वा देइ । एवं तासि दढं सोहितं जातं । अनया तासिं गोवाणं विवाहो जातो । ताहे आभीरी ताणि निमंतेति । ताणि भगंति-'अम्हे बाउलाणि न तरामो गंतु । जं तत्थ जुज्जति-भोषणे कडूगभंडादि वत्थाणि आभरणाणि धृवपुप्फगंधमल्लादि वधुवरस्स तं तेहिं दिन्नं । तेहिं अतीव सोभावितं । लोगेण य सलाहियाणि । तेहिं तुट्टेहिं दो तिवरिसा य गोणपोतगा हट्टसरीरा उवढविआ 'कंबल-संबल'त्ति नामेणं । ताणि णेच्छति । बला बंधिउं गयाणि । ताहे तेण सावएण चिंतियं-'जइ मुच्चीहिति ततो लोआ वाहिति । ता एत्थ चेव अच्छंतु' फासुगचारी किणिऊणं दिज्जति । एवं पोसिज्जंति । सो वि सावओ अट्ठमी-चाउद्दसीसु उववासं करेति पोत्थयं च वाएति । ते वि तं सोऊण भद्दया जाया सणिणो य । जदिवसं सावगो न जेमेति तदिवसं ते विन जेमंति । तस्स य सावगस्स भावो जाओ-जहा इमे भविआ उवसंता' अब्भहिओ अ णेहो जातो। ते रूपस्सिगो। तस्स य सावगस्स मित्तो । तत्थ भंडीरवणजत्ता । तारिसा णस्थि अण्णस्स बइल्ला । ताहे तेण ते भंडीए जोएत्ता नीता अणापुच्छाए । तत्थ अण्णेणवि अण्णेणवि समं धावं कारिता । ताहे छिण्णा तेण ते आणे बद्धा । ण चरंति न य पाणियं पिवंति । जाहे सव्वहा णेच्छंति ताहे सो साओ तेसिं भत्तं पच्चक्खाति णमोकारं च देति, ते कालगया जागकुमारेसु उवण्णा । ओहिं पति जाव पेच्छंति तित्थगरस्स उवसग्गं कीरमाणं । ताहे तेहिं चिंतिअं-'अलाहि ता अण्णेणं, सामि मोरमो' आगता। एगेण नावा गहिता । एगो मुदा ढेण समं जुज्झति । सो महड्डिगो। तस्स पुण चवणकालो। इमे अहुणोक्वण्णया । सो तेहिं पराजिओ। ताहे णागकुमारा तित्थगरस्स महिमं करेति । सत्तं रूवं च गायति । एवं लोगो वि । ततो सामी ओइण्णो। तत्य देवेहिं सुरभिगंधोदयवासं पुप्फवासं च वुटुं
UGUAGECRACRECRec
॥२२७॥
ता
Lain Education International
For Privale & Personal use only
foundelibrary.org