SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प ॥२२६॥ Jain भवनमा ग्विषोऽरिभूत् । स च प्रभुं प्रतिमास्थं दृष्ट्वा कुधा ज्वलन् सूर्य दर्श दर्श त्रिः दृग्ज्वालां मुमोच । तासु विफला 'मद्विषाssक्रान्तोऽयं पतन् मा मां मृद्नीयाद्' इति दष्वा दृष्ट्वा अपक्रामन् गोक्षीरधवलं भगवद् रक्तं वीक्ष्य - 'चण्ड कौशिक ! बुद्ध्यस्व बुद्ध्यस्व' इति प्रभुवचः श्रुत्वा जातिस्मृतिमान् प्रभुं त्रिः प्रदक्षिणीकृत्य प्रपन्नाऽनशनो 'मा अन्यत्र विभीषणा मे दृष्टिः यासीद्' इति तुण्डं विले प्रक्षिप्य स्थितः । घृतविक्रायिकाभिः भक्त्या घृतेन प्रक्षितः । पिपीलिकादिभिः भृशं पीड्यमानः प्रभुदृष्टिसुधावृष्ट्या सिक्तः पक्षाऽन्ते सहस्रारे ययौ । प्रभुरप्यन्यत्र विजहार । उत्तरवाचालायां च नागसेनः स्वामिनं क्षीरेण प्रतिला भितवान् पञ्चदिव्यानि च । ततः श्वेताम्ब्यां प्रदेशी राजा स्वामिनो महिमां कृतवान् । ततः सुरभिपुरं गच्छतः स्वामिनः पञ्चरथैः 'नैयका' गोत्रतः राजानः वन्दितवन्तः । ततः स्वामी सुरभिपुरं गतः । तत्र 'गङ्गा' नाम नदी । 'सिद्धयात्रो' नाविकः । तदा लोके नावमारोहति कौशिकवासितं श्रुत्वा विद्वान् 'खेमिलः' उवाच- 'मरणान्तं विघ्नं प्राप्यं परम् एतन्मुनिप्रभाशन् मोक्ष्यामहे' तदनन्तरं गङ्गोत्तारे नावाऽऽरूढस्य प्रभोः त्रिपृष्ठभवविदारितसिंहजीव सुदंष्ट्र सुरकृतदुर्गात विकुर्वणा - नौमज्जनापसर्ग कम्बल - शम्बलनामानौ नागकुमारौ निवारितवन्तौ । तयोश्च उत्पत्तिरेवम् 'महुराए नगरीए जिणदासो वाणियओ सड्डो साधुदासी साविया । दोहिवि अभिगयाणि परिमाणकडाणि । तेहिं चउपयस्स पच्चक्खाणं गीतं । ततो दिवस देवसितं गोरसं गेण्डंति । तत्थ य एगा आभीरी गोरसं गहाय आगता । सा ता साविया भण्ण-' मा तुमं अन्नत्थ भमाहि । जत्तिअं आणेसि तत्तिअं गेण्हामि एवं तासि संगतं जातं । इमावि गंधपु International For Private & Personal Use Only किरणावली टीका व्या० ६ ॥२२६॥ Nelibrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy