________________
BABASABASIRA
तादृग्वस्त्रधारित्वेन सवेलकत्वमेव केषाश्चित् । केवाश्चित् श्वेतमानाऽऽधुपेतवस्त्रधारित्वेनाऽवेलकत्वमपि इति विकल्पभागेवाऽऽ. चेलक्यम् ॥ इति आचेलक्यकल्पः प्रथमः॥ .
तथा 'उद्देसियं तु कम्म' (पञ्चाशके गा. ८०८) इति वचनात् । उद्दिश्य साधूनङ्गीकृत्य क्रियते यत्तदोद्देशिका इति व्युत्पत्त्याऽऽधाकर्मेत्यर्थों विवक्षितः । तच्चाऽऽधार्मिक प्रथमचरमतीर्थकृत्तीर्थयोय कञ्चनमुनिमुद्दिश्य कृतमशनादिकं सर्वेषामपि संयतानामकल्प्यम् । यदाह___संघादुद्देसेणं ओहाईहिं समणाइ अहिगिच्च । कडमिह सव्वेसिं चिअ न कप्पई पुरिमचरिमाणं' ।। (पश्चा० गा० ८०९) ति । 'सङ्घायुद्देशेन'-सोपाश्रयाऽऽलम्बनेन । 'ओहाइहिं' ति सामान्यविशेषाभ्यां तत्र 'सङ्घार्थम्' इति विकल्पः सामान्यम् । विशेषस्तु 'प्रथमजिनसङ्घार्थ चरमजिनसङ्घार्थ मध्यमजिनसवाऽर्थ वा' इत्यादि विकल्पः।। एवमुपाश्रयमाश्रित्याऽपि । 'समणाइ अहिगिच्च' ति। श्रमणान् श्रमणोश्चाऽधिकृत्येत्यर्थः, द्वाविंशतिजिनतीर्थेषु पुनः यं समादिकमुदिश्याऽऽधाकर्म कृतं तस्यैवाऽकल्प्यं, शेपसाधूनां तु कल्प्यम् । यत:____ 'मज्झिमगागं तु इदं जं कडमुदिस्स तस्स चेव त्ति । नो कप्पइ सेसाणं तं कप्पइ एस मेरत्ति' ॥ (पश्चा० ८१०) 'एषा मर्यादा' इत्यर्थः ।। इति औदेशिककल्पो द्वितीयः॥
तथा शय्यया-सत्या तरतोति शय्यातरः-वसतिसामी । पिण्डशब्दस्योभयत्र सम्बन्धात् तस्य पिण्डो-अशन-पान
BASABIES
JainEducedu
For Private & Personal use only
Altrary.org