SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प ASHESEARS खादिम-स्वादिम-वस्त्र-पात्र-कम्बल-रजोहरण-सूची-पिष्पलक-नखरदन-कर्णशोधनलक्षणोद्वादशविधः। यदाह किरणाव 'असणाई वत्थाई सइआई चउक्या तिन्नि' ति। स सर्वेषामपि तीर्थेषु साधूनामकल्या टीका , प्रसङ्गगुरुदोषसद्भावात् । व्या० ___यतः-'सिज्जायरोत्ति भण्णइ आलयसामी उ तस्स जो पिंडो। सो सम्वेसिं न कप्पइ पसंगगुरुदोसमावेण ॥ ति (पश्चा० ८११)। प्रसङ्गे-तद्ग्रहणप्रसक्तो ये गुरवो-महान्तो दोषाः-दूषणानि तेषां यो भाव-भवनं तस्मादित्यर्थः। दोषाणां गुरुत्वं च सन्निहितसाधुगुणाऽनुरागेण पारणके प्रथमालिकाद्यर्थ पुनः पुनः प्रवेशने चाऽनेवणीयाऽऽहारसम्भवात् , मिष्टान्नपानादिलोभेन तत्कुलाऽपरित्यागात् । कारणवशारगतस्यापि पुनरागमनात् । विशिष्टाऽऽहारोपधिभ्यां शरीरोपध्योरलाघवात् । 'येन वसतिया तेनाऽऽहाराद्यपि देयम्' इति गृहिणां भयोत्पादनात् । तद्दान भयाच वसतेदौलभ्यात् ।। वसत्यभावाच्च भक्तपानशिष्यादिव्यवच्छेदाच्चेति । तीर्थकृत्प्रतिषिद्धत्यादेवेति बोध्यम् । तत्परित्यागे तु 'अहो! निःस्पृहा एते अतो वसत्यादिदानतः पूज्या' इति भावोत्पादनेन शय्यातरस्य श्रद्धावृद्धिः प्रवचनगौरवं च इत्यादिगुणाः। एवं सत्यपि यदि रात्रेश्वतुरोऽपि यामान् शोभनाऽनुष्ठानाः साधवो जाग्रति प्राभातिकं चाऽऽवश्यकमन्यत्र कुर्वन्ति तदा मूलोपाश्रयस्वामी शय्यातरो न भवति, भवति च तत्र सुप्ते कृते चाऽऽवश्यके प्राभातिके । अथ शय्यातरगृहे सुप्त्वा प्राभातिकं चाऽऽवश्यकमन्यत्र कुर्वन्ति तदा यस्याऽवग्रहे सुप्तं यस्याऽवग्रहे च प्राभातिक कृतं तौ द्वायपि शय्यातरौ भवतः । तृण-डगल-भस्म-मल्लक-पीठ-फलक-शय्या-संस्तारक-लेपादिवस्तूनां ग्रहणे सोपधिकशिष्यप्रवाजने चाऽऽज्ञया कल्प्यवाच्छरयातरो न भवति ॥ इति शय्यातर कल्पस्तृतीयः ।। DIL ॥ ४। कलन Jain Educaw enational For Privale & Personal use only wantbary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy