SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प किरणावली टीका ॥२२४॥ IPI व्या०६ HDA%A9-१ सिद्धत्थो उद्धाइओ भणति-"हो मूलपाणी ! अपत्थिअपत्थिा ! न जाणसि सिद्धत्थरायपुत्तं भगवंतं तित्थगरं । जइ एयं सको जाणति तो ने निधिसयं करेइ"। (आव० हारि०टीकातः) ताहे सो भीतो दुगुणं खामेति । सिद्धत्थो से धम्म कहेइ । तत्थ उपसंतो महिमं करेइ सामिस्स । तत्थ लोगो चिंतेइ-'सो तं देवज्जयं मारित्ता इयाणिं कीलई । तत्थ सामी देसूणे चत्तारि जामे अतीव परिताविओ पभातकाले मुहुत्तमेत्तं निदापमादं गतो। तत्थिमे दस महासुमिणे पासित्ता पडिबुद्धो । तं जहा-तालपिसाओ हओ १, सेअसउणो २, चित्तकोइलो अ ३, दो वि एते पज्जुवासंता दिट्ठा । दामदुगं च सुरहिकुसुममयं ४, गोवग्गो अ पज्जुवासेंतो ५, पउमसरो (विबुहेहिं अलंकिओ) विबुद्धपंको ६, सागरो अ मे णित्थिण्णोत्ति ७, सूरो य पइण्णरस्सिमंडलो उग्गमंतो ८, अंतेहि अ मे माणुसुत्तरो पब्वओ वेदिओ त्ति ९, मंदरं चारूढो मित्ति १० । लोगो पभाए आगतो। उप्पलो इंदसम्मो अ। ते अ अचणि दिवगंधचुण्णपुप्फवासं च पासंति । भट्टारगं च अक्खयसव्वंगं । ताहे सो लोगो सब्बो सामिस्स उकिसीहनायं करेंतो पाएसु पडिओ भणइ-'जहा देवज्जएणं देवो उवसामिओ महिमं पगतो' । उप्पलो वि सानि दट्टुं वंदिअ भणिआइओ-सामी! तुब्भेहिं अंतिमरातीए दस सुमिणा दिट्ठा । देसिमं फलं ति-जो तालपिसाओ हओतमचिरेण मोहणिज्जं उम्मूले हिसि । जो अ सेअसउणो-तं सुकज्झाणं काहिसि । जो वि चित्तकोइलो-तं दुवालसंगं पण्णवेहिसि । गोग्गफलं च-ते चउबिहो समणसमणीसावगसाविगासंघो भविस्सइ । पउमसरा-चउव्विहदेवसंघाओ भविस्सइ । जं च सागरं तिण्णो-तं संसारमुत्तारिहिसि । जो अ सूरो-तमचिरा केवलनाणं ते उप्पन्जिहि त्ति । जं चंतेहि माणुमुत्तरो | वेढिओ-तं ते निम्मलो जसकीतिपयावो सयलतिहुअणे भविस्सइ । जं च मंदरमारूढोसि-तं सीहासणत्थो सदेवमणुआसुराए ख ॥२२॥ Jain Educ a tional For Privale & Personal use only Pahlibrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy