SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ ॥२२३॥ (जे केइ उवसग्गा उप्पज्जति तं जहा-दिव्वा वा माणुस्सा वा तिरिक्खजोणिआ वा अणुलोमा वा पडिलोमा वा) ये केऽपि चोपसर्गा उत्पद्यन्ते । तद्यथा-देवकृताः मनुष्यकृताः तिर्यकृताः। कामभोगप्रार्थनारूपा अनुकूलाः। तर्जनाताडनादिरूपा प्रतिकूला:> देवादिकृतोपसर्गसहनं यथा-स्वामी प्रथमचतुर्मासके शूलपाणियक्षाऽऽयतने स्थितः___ 'सो पुण दुट्ठसहावो वासं कस्सइ न देइ रयणीए । सो पुव्वभवे वसहो आसी धणदेववणि यस्स ॥९०६॥ पंचसए सगडाणं, उत्तारेउं नईइ सो तुट्टो । गामस्स बदमाणस्स बाहिं मोतुं गओ वणिओ ९०७॥ पाणिचारिनिमित्तं, दव्वं गामिल्लियाण दाऊणं । तेहि अन किंचि दिन्नं, तण्डाए छुहाए सो मरिउं ॥९०८॥ जाओ अमूलपाणी, रुटो उवरिं च तस्स गामस्स । मारिं विउबिऊणं, निवाइओ बहुजणो तेण ॥२.०९॥ लोगेणं विष्णविओ, तव्ययणेणं च देउलं काउं । तप्पडिमा कारविआ, जत्तं पूअं च कारिति ।।९१०॥ तम्मारिअनण-अट्ठीनियरो दीसह पए पए तत्थ । तो सो 'अद्विअगामु'त्ति लोअमज्झमि विक्खाओ ॥९११॥ तस्सेव बोहणत्यं, भयवं पडिमाइ संठिओ रतिं । तस्साययणेसुच्चिअ, दट्टुं रुट्ठो जिणस्सुवरि ॥९१२॥ उपसग्गिउमाढत्तो, संझार कुणइ भूमिभेकरं । अट्टहाससई मणुअतिरिक्खाण नासणयं ॥९१३॥ तत्तो अ हत्थिरू पिसायरूवं, च नागरूवं च । काउं उवसग्गेइ, खुहइ मणागंपि णो भयवं ॥९१४॥ सिरकन्ननासनह-अच्छिदंतपिठीसु वेभणं कुणइ । इकिक्का जा जीविअ-हरणे अन्नस्स सुसमस्या" ॥९१५॥(महावीरचरियं) । तहावि सामी णो मणागंपि सुहझाणाओ खुहिओ । पच्छा सो पडिवुद्धो सामिणो खामेइ-"खमह भट्टारगा"त्ति । ताहे | ADIERREARRER A ।॥२२ JainEducatordindergat For Private & Personal use only Introrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy