SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प किरणावली टोका व्या०६ ॥२२२॥ ति . ANGREGIR-CICICIPE परं स द्विजो लजया पुनर्मागयितुमशक्नुवन् भगवतः पृष्ठलग्नो वर्ष यावद बभ्राम । पश्चाच्च तेन तदर्दै पतिते गृहीते । भगवान्-(तेण परं अचेलए पाणिपडिग्गहिए) ति। ततः परं यावज्जीवमचेलको बभूव । पाणिपतग्रहिकः- पाणिपात्रः। स्वामी हि सप्रावरणधर्मस्थापनार्थ देवदूष्यपरिग्रहं चक्रे । तथा प्रथमपारणकं सपात्रधर्मज्ञापनार्थ पात्र एव विहितवान् । ततः'पाणिपात्रः' इति । (समणे भगवं महावीरे साइरेगाई वालसवासाई) <श्रमणो भगवान् महावीरः साधिकानि द्वादशवर्षाणि> (निच्चं वोसहकाए चियत्तदेहे) त्ति । नित्यं-प्रवज्याप्रतिषस्थानन्तरं यावज्जीवं व्युत्सृष्टकाय:-परिकर्मणावर्जनात् त्यक्तदेहः । एवं च अध्वनि विहरति सति भगवति ___ मंदाइणीनदोपुलिणे मधुमित्थचिखिल्ले भगवतो पादेसु चकंकुसाइलक्खणाणि दीसंति । तत्थ पूसो नाम सामुदितो । 8| सो ताणि पासिऊण चिंतेति-एस चकवट्टी गतो एगागो - बच्चामि गं वागरेमि, तो मम एत्तो भोगा भविस्संति । सेवामि णं कुमारत्तणे'। 'सामी वि शृणागस्स संनिवेसस्स बाहिं पडिमाए ठिओ । तत्थ सो सामि पेच्छि ऊण चिंतेति-"अहो मए पलालं अहिन्जिअं । एएहि लक्खणेहि न जुत्तं एतेण समण होउं"। इओ अ सको देवराया ओहिणा पलोएइ-कहिं अज्ज सामी विहरइ । ताहे पेच्छती सामि तं च पूसं । आगतो सामि वंदित्ता भणति-भो पूस ! तुमं लक्खणं न याणसि । एसो अपरिमितलक्षणो । ताहे वष्णेइ लक्खणं अभंतरगं-"गोक्खीरगोरं रुहिरं पसत्थं" सत्यं न होइ अलियं । एस धम्मवरचा. उरंतचकवट्टी देविंदनरिंदपूइओ भविअजणकुमुयाणंदकारओ भविस्सइ' । (आव० नि. गाथा ४७१, हारि० टीकातः) "इअ भणि कण सुरिंदो पूअइ धणकणगरयणरासीहिं । सामुद्दिों पहढे जिणो वि अन्नत्थ विहरइ" ॥१॥ ॥२२२॥ in Edua t ional For Privale & Personal use only OMEOnlibrary.org HO
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy