SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ ॥२२१॥ ૫ ० (कह कह न नामिअं सीसं) कत्थ कत्थ न य भमिओ । दुब्भरउअरस्स कए किं न कथं जं न कायव्वं ॥ ८६१ ॥ दिन्नं च तर दाणं, सब्बस्स जहिच्छि चिरं कालं । नासि तया इत्थाहं ती सामि ! करेह कारुन्नं ॥ ८६२ ॥ देसु मह किंचि दाणं, सव्वस्स जगस्स तंसि कारुणिओ । इअ विन्नत्तो भयवं करुणेकरसोणुकंपाए ||८६३ ॥ वियर सुरस, अन्नं मह नत्थि किंपि इय भणियं । सो वि गओ पणमित्ता, महापसाओ त्ति तं गहियं ॥ ८६४ || महावीरचरियं (लघु) निःस्पृह भगवान् अनुपयोग्यपि देवेन्द्रोपनीत देवदृष्यं यत् शकलीकृत्य अर्द्ध ब्राह्मणाय दत्तवान् न्यस्तवाँश्च अवशिष्टम् भर्द्ध स्वस्कन्धे तद्- 'भगवत्सन्ततेः वस्त्रपात्रादिषु मूर्च्छासंसूचकम्' इति कश्चित् । कश्चिच्च- 'कालानुभावात् ऋद्धिमानपि न उदारचितेन औचित्यकर्त्ता भविष्यति' इति । अपरस्तु-'भगवतः प्रथम विप्रकुलोत्पन्नत्वेन एवमभिप्रायोऽभूत् ' कथमन्यथा सांवत्सरिकदानदाताऽपि - 'अन्यत् किञ्चिन्मम नास्ति' इति भणित्वाऽपि विद्यमानमपि अखण्डं नाऽदास्यद् इति । ततः - तुम्नागस्सुवणीअं, दसिआकज्जमि तेण सो भणिओ । भमसु जिणमग्गओ, ते खंघाओ पडिस्सइ तमद्धं || ८६५ || Jain Educationational न य पेच्छी सो भयवं, निस्संगो तो तुमं तमाणिज्जा । दोवि अहं तुन्नेउं, अद्धे सगलं करिस्सामि ॥ ८६६ ॥ दीणारसय सहस्सं लही हि तं विकमि तो तुझं । मज्झं च अद्धमद्धं, होही मणिओ इअ गओ सो ||८६७|| वच्चतस्त य पडियं, खंधाओ सुरण्णवालयापुलिणे । वत्थं कंटयलग्गं, घित्तूण य सो दिओ वलिओ ॥ ९६०॥ महावीरचरियं (लघु) For Private & Personal Use Only ॥२२१॥ Fbrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy