SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प %%% किरणाबर टीका व्या०६ ॥२२॥ SASHASHASA ['समणे भगवं' इत्यादितः 'अहियासेइ' ति पर्यन्तम् ] तत्र-(समणे भगवं महावीरे संवच्छरियं साहियं मास जाव चीवरधारी होत्था) < श्रमणो भगवान् महावीरः मासाऽधिकं वर्ष यावत् वस्त्रधारी अभवत् > साधिकमाससंवत्सरावं देवदृष्याऽर्दै पति ते-दक्षिणवाचालपुगऽऽसनसुवर्णवालुकानदीतटे कण्टके विलग्ने च भगवान् सिंहावलोकनेन तद् अद्राक्षीत-'ममत्वेन' इत्येके । 'स्थण्डिले पतितमस्थण्डिले वा' इत्यन्ये । 'सहसात्कारेण' इत्यपरे । 'शिष्याणां वस्त्रपात्रं सुलभं भावी न वा' इति केचित् । 'भाविस्वसन्तते: कपायबाहुल्यात् कण्टकप्रायता' इति वृद्धवादः । 'कण्टकभूताः तावत् कुपाक्षिकास्ते च वस्त्ररूपस्य प्रवचनस्य सम्पर्कमात्रेण किश्चित् पीडाविधायिनो भविष्यन्ति, परं विप्रेण त्वरितमेव ग्रहणाद वर्षसहस्रद्वयान्ते धर्मदत्तराज्यावसरे विप्रीभूयाऽऽगतः | शक्र एव तत् सम्पर्कनिरासेन प्रवचनपीडां निराकरिष्यति' इति वयम् । कण्टकलग्नत्वादेवोपेक्ष्य निर्ममतया पुनर्न जग्राह ।। तददं च पितृमित्रस्य विप्रस्य प्रागेवाऽर्पितमासीत् । तच्चैवम्-(एत्थन्तरंमि एगो) प्र. पिउणो मित्तं सोमो आजम्मं चेव निद्धणो भट्ठो। धणलाभत्थी पत्तो, आसं काउं निणसयासे ॥८५७॥ सो पुण दाणावसरे, जिणस्स देसंतरं गओ आसि । लाहत्यमेव रडिओ, भज्जाए आगओ संतो ॥८५८॥ एवं जिणेण दिन्नं, सबस्स ढणकए तुमं देसि । तो निल्लक्खण ! अजवि, गंतूण तमेवं मग्गेसु ॥८५९॥ भणियं च तेण भयवं ! दीणो हं दुत्थिो अभग्गो अ । मग्गंतभमंतस्स य, न किंचि मे सामि ! संपडइ ॥८६०॥ किंच-किं किं न कयं को को न पत्थिओ %%% ॥२२०॥ लनबाट Jain Educ tional a HAL For Private & Personal Use Only rary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy