SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प.. २१८॥ लाकिरणावली टीका व्या०६ दिवस B के मग्गओ गुमगुमायंता समल्लिति । जया पुण न किंचिवि पाविति तयां आरुसिआ तुडेहिं भिंदिऊण तयं खायंति । जे केई अजिइंदिया पुरिसा ते वि गंधे अग्याइऊण गंधमुच्छिा भयवंतं सुगंधपुडियाइ पत्थेति, तुसिणीए अच्छमाणस्स पडि| लोमे उवसग्गे करिति । तहा इत्थियाओ वि भयवओ देहं सेअमरहि निसाससुगंधमुहं अच्छीणि अनिसग्गेण चेव नीलुप्पलपलासोवमाणि दहूं रयणीइ बहुविहमणुलोममुवसग्गं करिति, तथापि भगवान् मेरुरिव निःप्रकम्प एव । दिवसे मुहुत्ते सेसे, कम्मारगामपवरमणुपत्तो । तत्थ सामी पडिमाई ठिओ अ मिक्कंपो ॥१९११।। गोवनिमित्तं सक्कस्स, आगमो वागरेइ देविंदो । कोल्लाग बहुल छ?स्प, पारणे पयस वसुधारा ॥१९१२॥ गोपः सर्वदिनं हले वृषभान् वाहयित्वा सायं स्वामिसमीपे तान् मुक्त्वा गोदोहाय गृहं गतः। ते तु चरितुं वने गताः । स चाऽऽगतोऽवीक्ष्य स्वामिनमपृच्छत् ? अदत्तोत्तर:-'स्वामी न वेत्ति' इति रात्रौ बने पिलोकते स्म, परं नाऽपश्यत् । रात्रिशेषे स्वयमेवाऽऽगता वृषभाः, सोऽप्यागतो, दृष्ट्वा तान् स्वामिनं प्रति सेव्हकमुत्पाठय धावितः। अवधेरागत्य शक्रेण शिक्षितः। ताहे सको रणइ- भयवं ! तुम्भं उवसग्गबहुलं । अहं बारसवरिसाणि तुम्भं वेयावच्चं करेमि' । ताहे सामिणा भणिअं'नो खलु देविंदा ! एवं भूयं ३ जणं अरहता देविंदाण वा असुरिंदाण वा निस्साए केवलणाणं उप्पाडेंति ३ सिद्धिं वा वच्चंति । अरहंता सएणं उहाणवलवीरिअपुरिसक्कारपरक्कमेणं केवलणाणं उप्पाडेंति ३ सिद्धिं वा वच्चंति ३। ततः 'मारणान्तोपसर्गस्य, वारणार्थ विडोजसा । सिद्धार्थः स्थापितः स्वामि-मातृप्वयव्यन्तरः ॥१॥ ततः-'स्वामी कोल्लाकसन्निवेशे बहुलगृहे सपात्रो धर्मों मया प्रज्ञापनीयः' इति प्रथमपारणकं गृहस्थपात्रे परमान्नेन ॥२१८॥ Jain Ed e rational For Privale & Personal use only HDinibrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy