SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ A २१७॥ AAEEAAAAAAA अथ षष्ठं व्याख्यानं प्रारभ्यते ॥ वीरोवि बंधुवग्गं आपुच्छिअ पत्थिओ विहारेण । सोवि अरिसन्नचित्तो वंदिअ वीरं पडिनियत्तो ॥८५६।। बन्धुवर्गोऽपि दृष्टिविषयं यावत् तत्र स्थित्वास्वया विना वीर ! कथं बजामो गृहेऽधुना शून्यवनोपमाने। गोष्ठीसुखं केन सहाऽऽचरामो, भोक्ष्यामहे केन सहाऽथ बन्धो! ॥१॥ सर्वेषु कार्येषु च वीर ! वीरे-त्यामन्त्रणादर्शनतस्तवाऽऽर्य । प्रेमप्रकर्षादभजाम हर्ष, निराश्रयाचाथ कमाश्रयामः ॥२॥ अतिप्रियं बान्धव ! दर्शनं ते, सुधाञ्जनं भावि कदाऽस्मदक्ष्णोः । नीरागचित्तोऽपि कदाचिदस्मान् , स्मरिष्यसि प्रौढगुणाऽभिराम ! ॥३॥ इत्यादि वदन् कष्टेन निवृत्त्य साऽश्रुलोचनः स्वगृहं जगाम । 'सो य भयवं दिव्वेहिं गोसीसाईएहिं चंदणेहिं चुण्णेहिं अवासेहि अ पुप्फेहि अवासिअदेहो निक्खमणभिसेएण य अहिसित्तो । विसेसेण इंदेहिं चंदणाइगंधेण वासिओ । तस्स पाइअस्स चत्तारि साहियमासे गंधो न फिडिओ । अओ से सुरहिगंधेण भमरा बहवे दूराओ वि पुप्फिए कुंदाइवणसंडे चइत्ता दिव्वेहिं गंधेहिं आगरिसिआ भगवओ देहमागम्म विधंति RRIERSTAGE कि.१९॥ ॥२१७॥ २५ Sain E t ernational For Privale & Personal use only Mainelibrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy