________________
A
२१७॥
AAEEAAAAAAA
अथ षष्ठं व्याख्यानं प्रारभ्यते ॥ वीरोवि बंधुवग्गं आपुच्छिअ पत्थिओ विहारेण । सोवि अरिसन्नचित्तो वंदिअ वीरं पडिनियत्तो ॥८५६।। बन्धुवर्गोऽपि दृष्टिविषयं यावत् तत्र स्थित्वास्वया विना वीर ! कथं बजामो गृहेऽधुना शून्यवनोपमाने।
गोष्ठीसुखं केन सहाऽऽचरामो, भोक्ष्यामहे केन सहाऽथ बन्धो! ॥१॥ सर्वेषु कार्येषु च वीर ! वीरे-त्यामन्त्रणादर्शनतस्तवाऽऽर्य ।
प्रेमप्रकर्षादभजाम हर्ष, निराश्रयाचाथ कमाश्रयामः ॥२॥ अतिप्रियं बान्धव ! दर्शनं ते, सुधाञ्जनं भावि कदाऽस्मदक्ष्णोः ।
नीरागचित्तोऽपि कदाचिदस्मान् , स्मरिष्यसि प्रौढगुणाऽभिराम ! ॥३॥
इत्यादि वदन् कष्टेन निवृत्त्य साऽश्रुलोचनः स्वगृहं जगाम । 'सो य भयवं दिव्वेहिं गोसीसाईएहिं चंदणेहिं चुण्णेहिं अवासेहि अ पुप्फेहि अवासिअदेहो निक्खमणभिसेएण य अहिसित्तो । विसेसेण इंदेहिं चंदणाइगंधेण वासिओ । तस्स पाइअस्स चत्तारि साहियमासे गंधो न फिडिओ । अओ से सुरहिगंधेण भमरा बहवे दूराओ वि पुप्फिए कुंदाइवणसंडे चइत्ता दिव्वेहिं गंधेहिं आगरिसिआ भगवओ देहमागम्म विधंति
RRIERSTAGE
कि.१९॥
॥२१७॥
२५
Sain E
t ernational
For Privale & Personal use only
Mainelibrary.org