________________
श्रीकल्प
किरणाव टीका व्या ।
॥२१६॥
CARROTHERSTARR
मुण्डो भूत्वा-द्रव्यतः शिकूर्चलोचनेन । भावतः क्रोधाद्यपनयनेन । अगारात-गृहानिष्क्रम्येतिशेषः। अनगारतांसाधुतां प्रबजितः-गतः। विभक्तिपरिणामाद्वा अनगारतया प्रवजितः-श्रमणीभूतः ॥
"तिहिं नाणेहिं समग्गा तित्थयरा जाव हुँति गिहवासे । पडिवन्नभि चरित्ते चउनाणी जाव छउमस्था ॥८५३।। सक्काईया देवा भयवं तं वंदिउं सपरितोसा । कयनंदीसरर्जत्ता नियनियठाणाई संपत्ता" ॥८५५।।
(महावीरचरित्र) ॥११६॥ इति श्रीजैनशासनसौधस्तम्भायमानमहामहोपाध्याय-श्रीधर्मसागरगणिविरचितायां
कल्पकिरणावल्यां पञ्चमं व्याख्यानं समाप्तम् ।।
SISPIRESCIALLISIS
ASABHA
॥२:
Sain Educ
a
tional
For Privale & Personal use only
library.org