________________
॥२१५॥
तुमं जाय । देवनरिंदपहिअकित्ती सिणं तुमं जाया । एत्थ सिग्धं चकमिअव्वं, गरुअं आलंबेअन्वं, असिधारं महत्वयं चरिअव्वं जाया परक्कमिअव्वं जाया अस्सि च णं अठे नो पमाइअव्वं अणवरयपडतं सुपायनंदिवद्भणपमुह सयण वग्गसमेआ अंसूणि विणिम्मुअंता वंदइ नमसइ, वंदित्ता नमंसित्ता एगते अवक्कमंति' । (ओमुहत्ता सयमेव पंचमुट्ठियं लोयं करेइ) ततो भगवान् अवतार्य स्वयमेव > एका मुष्टया कूर्चस्य चतसृभिस्तु शिरस इति पञ्च मौष्टिकं लोचं करोति । (करिता छणं भत्तेणं अपाण एणं हत्थुत्तराहिं नक्खत्तेणं जोगमुवागएणं) <कला > शक्रश्च हंसलक्षणेन पटशाटकेन केशान् प्रतीच्छय क्षीरोदसमुद्रे प्रवाहयति । ततः पष्ठेन भक्तेन अपानकेन -पानीयरहितेन उत्तराफाल्गुनीभिः चन्द्रयोगे सति > ततश्च
"दिव्य मणुस्सघोसो तूरनिनाओ अ सक्कवयणेणं । खिप्पामेव निलुको जाहे पडिवज्जइ चरितं ॥१९०८ ॥ काऊण नमोकारं सिद्धाणमभिग्गहं तु सो गिण्हे । 'सव्वं मेकरणिज्जं पार्वति चरितमारूढो " ।। १९०९ ॥ सामी च सामायिकं कुर्वन्- 'करेमि सामाइअं सव्वं सावज्जं जोगं पच्चक्खामि' इत्यादि उच्चरति न तु 'भंते 'ति तथाकल्पत्वात् । एवमागमोक्तविधिना (एगं देवद्समादाय) इन्द्रेण वामस्कन्धेऽर्पितं दिव्यवस्त्रविशेषम् आदाय (एगे अबीए मुंडे भविता अगाराओ अणगारिथं पव्वइए) एको - रागद्वेषसहाय विरहात् । अद्वितीय - एकाक्येव, न पुनर्यथा
'ऋषभचतुःसहस्रया राज्ञां मल्लिपार्थौ त्रिभिस्त्रिभिः शतैः । वासुपूज्यः पशत्या । शेषा एकोनविंशतिः सहस्रेण' ||
Jain Educatiemational
For Private & Personal Use Only
॥ २१५ ॥
library.org