________________
श्रीकल्प
(COM
किरणावली टीका व्या०५
॥२१४॥
माणेन छरेण चामराभ्यां वीज्यमानः चतरङ्गिन्या सेनया परिकलितो नन्दिवर्धनो राजा समनगच्छति । (निग्गच्छित्ता जेणेव नायसंडवणे उजाणे) < निर्गत्य > यावत् <यत्रैव > ज्ञातखण्डवनं < उद्यानं > (जेणेव असोगवरपायवे तेणेव उवागच्छइ) < यत्रैव > अशोकवरपादपो वृक्षः < तत्रैव उपागच्छति > ॥११५॥
['उवागच्छित्ता' इत्यादितः 'पव्वइए'त्ति पर्यन्तम्]
तत्र- (उवागच्छित्ता असोगवरपायवस्स अहे सोयं ठावेइ) < उपागत्य > अशोवरपादपस्याऽधः शिविकांकूटाकाराच्छादितां जम्पानविशेषां भगवान् स्थिरीकारयति । (ठावित्ता सीयाओ पच्चोरुहइ) कारयित्वा च शिबिकातः प्रत्यवरोहति-अवतरति इत्यर्थः । (पच्चोरहित्ता सयमेव आभरणमल्लालंकारं ओमुयइ) < प्रत्यवतीय > स्वयमेव आभरणानि < माल्यालङ्कारान् > उन्मुश्चति-अवतारयति इत्यर्थः। तच्चैवम्
मौलेमौलिमपाकरोच्छतियुगात् सत्कुण्डले कण्ठतो, नैष्कं हारमुर स्थलाच्च सहसैबांसद्वयादङ्गदे । पाणिभ्यां विपुले च वीरवलये मुद्रावलीमङ्गुली-वर्गाद् भारमिव प्रशान्तहृदयो वैराग्यरङ्गात् प्रभुः ॥१॥ इति ।
तानि च आभरणानि कुलमहत्तरिका हंसलक्षणेन पटशाटकेन प्रतीच्छति । प्रतीच्छय च भगवन्तमेवमवादीत्-'इक्खागकुलसमुप्पन्ने सि णं तुम जाया। कासवगुत्ते सिं णं तुमं जाया । उदितोदितनायकुलनयलमिअंक सिद्धत्थजच्चवत्तिअसुते सिणं तुम जाया। जच्चखत्तिआणीए तिसलाए सुए सि णं
२२
॥२१४॥
Jain Educ
a
tional
For Private & Personal Use Only
brary.org