________________
E
॥२१३॥
-ESE%E4%EE%E34 ----
पृच्छन्-प्रश्नयन् प्रणमतां सुखादिवार्ता] (सव्वड्डीए सव्वजुईए सव्वबलेणं सव्ववाहणेणं सव्वसमुदएणं) सर्वद्धा-समस्तछत्रादिराजचिह्नरूपया, सर्वद्यत्या-आभरणादिसम्बन्धिन्या <कान्त्या> सर्वयुत्या वा उचितेष्टवस्तुघटनादिरूपया, सर्वबलेन-हस्त्यश्वादिरूपकटकेन, सर्ववाहनेन-करभवेगसरशिबिकादिना । सर्वसमुदयेन-पौरादिमेलापकेन । (सव्वायरेणं सव्वविभूईए सव्वविभूसाए सब्यसंभमेणं सव्वसंगमेणं सधपगइएहिं) सर्वाऽऽदरेण-सौचित्यकरणरूपेण । सर्वविभूत्या-सर्वसम्पदा । सर्वविभूषया--समस्तशोभया। सर्वसम्भ्रमेण-प्रमोदकृतौत्सुक्येन, सर्वसङ्गमेनसर्वस्वजनमेलापकेन, सर्वप्रकृतिभि:-अष्टादशनैगमादिनगरवास्तव्यप्रकृतिभिः । (सव्वनाडएहिं सव्वतालायरेहिं सव्वावरोहेणं सन्च-पुप्फ-गंध-मल्लालंकार-विभूसाए सव्वतुडिय-सद्द-निनाएणं) सर्वनाटकैः [इत्यादिसुगमम्] < सर्वतालाचरैः सर्वाऽन्तःपुरेण सर्वपुष्पगन्धमाल्याऽलङ्कारशोभया> सर्वतूर्यशब्दानां मीलने यः सङ्गतो निनाद:महाघोषः तेन । अल्पेष्वपि ऋद्धयादिषु सर्वशब्दप्रवृत्तिदृष्टा इति आह-(महया इडीए) [इत्यादि प्राग्वत् ] (महया जुईए महया बलेणं महया वाहणेणं महया समुदएणं महया वरतुडिय-जमगसमगप्पवाइएणं) <महत्या ऋद्ध्या, महत्या द्युत्या युत्या वा, महता बलेन, महता वाहनेन, महता समुदयेन, महता परतूर्याणां यमकसमकं प्रवादितं तेन > (संख-पणव-पडह-भेरि-झल्लरि-खरमुहि-हडक-दुंदुहि-निग्घोस-नाइयरवेणं) < शकः मृत्पट हः काष्ठपटहः ढक्का-झल्लरी-काहला-हुडुक्का-दुन्दुभिः एषां निर्घोषः प्रतिशब्दः तेन > (कुंडपुरं नगरं मज्झं मज्झेण निग्गच्छइ) एवं क्षत्रियकुण्डपुरमध्येन भवनपङ्क्तिसहस्राणि समतिक्रामतो भगवतः पृष्ठौ हस्तिस्कन्धारूढः सकोरिण्टमाल्यदाम्ना धिय
AAAAAAAAABAलवर
| ॥२१३॥
Jain Educati
emational
For Private & Personal use only
relibrary.org