SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प ॥२१२॥ IFRESEARCRECRECORREC मालासहस्सेहिं अभिथुव्वमाणे अभिथुव्वमाणे) वदनानि वचनानि वा ८ तेषां मालासहस्रैः> अभिष्ट्रयमानः २। किरणाव (हिययमालासहस्सेहिं उन्नंदिज्जमाणे उन्नंदिजमाणे) हृदयमालासहः-जनसमूहसत्कैः उन्नन्द्यमानः २-उत् टीका व्या० प्राबल्येन समृद्धिमुपनीयमानः 'जय जीव नन्द !' इत्यादि पर्यालोचनादिति भावः [क्वचित् 'उन्मइजमाणे'त्ति तत्र-उन्नती- II क्रियमाणः-उन्नति प्राप्यमाणः] (मणोरहमालासहस्सेहिं विच्छिप्पमाणे विच्छिप्पमाणे) ति मनोरथमालासहस्रःएतस्याऽऽज्ञाविधायिनो भवाम इत्यादिभिः जनविकल्पैः विशेषेण स्पृश्यमानः २ । (कंतिरूवगुणेहिं पत्थिजमाणे पस्थिजमाणे) कान्तिरूपगुणैः हेतुभूतैः प्रार्थ्यमानः २-भर्तृतया स्वामितया वा स्त्रीपुरुषजनेनाऽभिलष्यमाणाः (अंगुलिमालासहस्सेहिं दाइजमाणे दाइजमाणे) त्ति र अगुलिमालासहस्रः> दर्यमानः २, (दाहिणहत्थेणं बहणं नरनारिसहस्साणं अंजलिमालासहस्साई पडिच्छमाणे पडिच्छमाणे) <दक्षिणहस्तेन बहूनां नरनारीसहस्राणां नमस्कारसहस्राणि > प्रतीच्छन् २-गृह्णन् २, (भवणपंतिसहस्साई समइच्छमाणे समइच्छमाणे) < गृहश्रेणिसहस्राणि> समतिक्रामन् २-उल्लङ्घयन् , (तंतीतलतालतुडिय-गीयवाइअरवेणं) तन्त्र्यादीनां त्रुटिकान्तानां प्रागुक्तार्थानां गीते-गीतमध्ये यद्वादितं-वादनं तेन यो रवः-शब्दः तेन (महरेण य मणहरेणं जयजयसद्दघोसमीसिएणं मंजुमंजुणा घोसेग य पडिबुज्झमाणे पडिबुज्झमाणे) मधुरेण-मधुवर्षिणा मनोहरेण-मनोऽभिरामेण जगजयशब्दघोपमिश्रितेन-जयजयशब्दोच्चारणमिश्रितेन मन्जुमजुना-न ज्ञायते कोऽपि किमपि जल्पतीति अतिकोमलेन वा घोषेण च लोकानां स्वरेण च प्रतिबुद्ध्यमानः २-सावधानीभवन् [क्वचित् 'आपडिपुच्छमाणे'त्ति तत्र-आ प्रति 13॥२१: Jain Educ a tional For Privale & Personal Use Only www3bary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy