________________
॥२१॥
त्रैलोक्य मेष रङ्ग:-मलाक्षाटकः तन्मव्ये । (पावय वितिमिरमणुत्तरं केवलवरनाणं) प्राप्नुहि वितिमिरम् अनुत्तरं केवलवरज्ञानं । (गच्छ य नुस्ख परं पयं जिणवरोवइटेणं मग्गेणं अकुडिलेणं हंता परीसहचम) गच्छ च मोक्षं परं पदं जिनपरोपदिष्टेन-ऋषभादिजिनोक्तेन मार्गेण-रत्नत्रयलक्षणेन अकुटिलेन-कपायविषयादिकौटिल्यपरिहारात अक्षेपेण मोक्षप्रापकत्वाच्च सरलेन हत्या परीपहच{ (जय जय खत्तिअवरवमहा!) जय क्षत्रियवरवृषभ ! जात्यक्षत्रियो हि परचमं हनि (वहुई दिवसाई यहई पक्खाई बहई मासाई बहई उऊई बहई अयणाई बढ़ाई संवच्छराई) <बहुन् दिवसान् बहुन् पक्षान् बहुन मासान् बहून् > कृतवः-द्विमासा हेमन्ताद्याः < बहूनि > अयनानिषण्मासानि दक्षिणाऽयनोत्तराऽयणरूपाणि बहुन् संवत्सरान् > (अभीए परीसहोवसग्गाणं खतिखमे भयभेरवाण) अभीतः परीपहोपसर्गेभ्यः । भयभैरवाणां-भैरव भयानां क्षान्तिक्षम:-क्षान्त्या क्षमः न बसामर्थ्यादिना । [क्वचित् 'अभिभविअगामकंटके' त्ति तत्र ग्राम कण्टकान-इन्द्रियग्रामप्रतिकूलान् दुर्वाक्यजल्पनपरादीन् अभिभूय-अपकर्ण्य] (धम्मे ते अविग्धं भवउ तिकट्टु जय जय सई पउंजंति) धर्म-प्रस्तुतसंयमे ते-तब अविघ्नं-निर्विघ्नता भवतु इतिकृत्वा इत्युच्चार्य जयजयशब्दं प्रयुञ्जते स्वजना एव ॥११४॥
[तए पं' इत्यादितः 'तेणेव उवागच्छइ'त्ति पर्यन्तम्]
तत्र- (तए णं समणे भगवं महावोरे) < ततः श्रमणो भगवान् महावीर:> (नयणमालासहस्सेहिं पिच्छिजमाणे पिच्छिन्नमाणे) नयनमाला:-श्रेणिस्थितजननेत्रपतयः तासां सहस्रैः, एवमग्रेऽपि रप्रेक्ष्यमाणः २> । (बयण
Jain Educa
t ional
For Private & Personal use only
walaManorary.org