SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प किरणावल टीका व्या०५ ॥२१॥ तेषां गणैः 'वडिअगणेहिं त्ति क्वचित् तत्र खण्ड कगणाः-छात्रसमुदायाः) (ताहिं इट्टाहिं जाव वग्गूर्हि अभिणंदमाणा अभिथुव्यमाणा य एवं वयासी) ताभिः इष्टाभिः इत्यादिविशेषणोपेताभिः वाग्भिः अभिनन्दन्तः अभिष्टुवन्तश्च प्रक्रमात् कुलमहत्तरादिस्वजना एवम् अवादिषुः ॥११३॥ ["जय जय नंदा!' इत्यादितः 'सई पउंतित्ति पयन्तम् ] तत्र- (जय जय नंदा ! जय जय भद्दा ! भदं ते) ['जय' इत्यादि प्राग्वत् ] < जय समृद्धो भव, जय त्वं कल्याणवन् ! भद्रं ते भवतु > (अभग्गेहिं नाणदसणचरित्तेहिं अजियाइं जिणाहि इंदियाई)त्ति अभग्नैः-निरतिचारैः ज्ञानदर्शनचारिौ: उपलक्षितः त्वम् अजितानि अजेयानि वा जय-वशीकुरु इन्द्रियाणि-श्रोत्रादीनि (जिअं च पालेहि समणधम्म) जितं च-सात्म्यापन्नं पालय श्रमणधर्म-क्षान्त्यादिदशलक्षणं (जियविग्यो वि य वसाह तं देव ! सिद्धिमज्झे) जितविघ्नोऽपि च त्वं हे देव ! वस-निवस सिद्धिमध्ये अपि-चेति समुच्चये । अत्र 'सिद्धि'शब्देन श्रमणधर्मस्य वशीकारः तस्प मध्यं-लक्षगया प्रकर्षः । तत्र त्वं निरन्तयं तिष्ठ इत्यर्थः। अत एव (निहणाहि रागदोसमल्ले तवेणं धिइधणियबद्ध कच्छे) रागद्वेषमल्लो निजहि-निगृहाण तपसा-बाह्याऽभ्यन्तरेण साधकतमेन धृतौ-सन्तोषे धैर्य वा धणियम्अत्यर्थ बद्ध कक्षः सन् (मद्दाहि अट्ठकम्मसत्तू झाणेणं उत्तमेणं सुक्केणं) मईय अष्टकर्मशत्रून् । केन कृत्वा ? ध्यानेन । तत्राऽपि आत्तरौद्रनिषेधायाऽऽह-उत् तमसा-तमोऽतीतेन शुक्लेन-शुक्लाऽऽख्येन । (अप्पमत्तो हराहि आराहणपडागे च वीर ! तेलुकरंगमज्झे) अप्रमत्तः प्रमादरहितः सन् गृहाण आराधनापताकां वीर ! इति भगवदामन्त्रणं %EC% ec% ४॥२१०॥ Jain Eduell national For Privale & Personal Use Only 178brary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy