SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प किरणावर टीका व्या०। ॥२०८॥ AAAAAAGEAAAAA अयसिवणं व कुसुमिश्र, कणिआरवणं चंपगवणं च । तिलगवणं वा कुसुमिअं, इअ गयणयलं सुरगणेहि ॥१९०३॥ जाव य कुंडग्गामो, जाव य देवाण भवण-आवासा । देवेहि य देवीहि य अविरहिअं संचरंतेहिं ॥१८८९॥ वरपडहभेरिझल्लरि-दुंदुहि संखसहिएहिं तूरेहिं । धरणियले गयणयले तूरनिनाओ परमरम्मो' ॥१९०४॥ (वि. आ.) व्यवसायान् व्यापारांश्च, मुक्त्वा द्रष्टुं ययुनराः। स्त्रियो निज निजं कर्म, त्यक्त्वाऽगुः कौतुकोत्सुकाः ॥१॥ श्रुत्वा वाद्यौघनि?णं, खियोऽभवन् सुविहलाः। [यतः-स्त्रीणां षड् वस्तूनि प्रायस्त्वतिवल्लभानि सहजगुणानि-'कलिकज्जलसिंदुरं तूरं दुग्धं च जामाता इति चक्रुर्नानाविधाश्चेष्टाः सर्वेषां विस्मयप्रदाः ॥२॥ यथा-कस्तूर्या नयनयुग, गण्डौ किल कज्जलेन काश्चिकया । कण्ठं हारेण कटिं, करकमलं नूपुरेण तथा ॥३॥ कङ्कणकाभ्यां क्रमणौ, चलनतलं चन्दनद्रवैर्भव्यैः । सदलक्तरसेन वपु-विभूषयन्ति स्म विस्मयतः॥४॥ तथा-ग्रहणं रुदतां पथि, परबालानां निजकसम्भ्रमाचक्रुः । घाटपटीशाटकयोर्विपरीततया च परिधानम् ॥५॥ शिथिलपरिधानबन्ध, गाढे कर्तुं न शक्नुवत्यस्ताः । वातोड्डीनशिरोंशुक-वधुजनोऽजनि कुमारीव ॥६॥ काश्चित्कृतार्धतिलका, काश्चित्कणकभूषणाः काश्चित् । प्रक्षालितैकचरणा, एकाञ्जितलोचना अपि च ॥७॥ काश्चिदपि भोजनादा-चविहितशौचा विचित्रचित्रण । बाहेकदेशपरिहित-कठचुक्यः कौतुकादीयुः ॥८॥ PERMISCRECECTECRECECACAGE ॥२०८ Jain Educ a tional For Private & Personal Use Only
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy