SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प किरणावर्क टीका व्या०५ ॥२०४॥ NEHASHASRASHAHAR ASॐ चिच्चा रटुं) [हिरण्यादि व्याख्या प्राग्वत् ] < त्यक्त्वा हिरण्यं त्यक्त्वा सुवर्ण त्यक्त्वा धनं त्यक्त्वा राज्यं त्यक्त्वा राष्ट्र> (एवं यलं वाहणं कोसं कोडागारं चिच्चा पुरं चिच्चा अंतेउरं चिच्चा जण वयं) < एवं बलं वाहन कोश कोष्ठागारं त्यक्त्वा पुरं त्यक्त्वा अन्तःपुरं त्यक्त्वा लोकंर (चिच्चा विपुल-धण-कणग-रयण-मणि-मोत्तिय-संख-सिल-प्पवाल-रत्तरयण-माइअं संतसारसावइज्जं विछडइत्ता विगोवइता) <त्यक्त्वा विस्तीर्ण धनं कनकं रत्नानि मणयः मुक्ताफलानि शंखाः शिलाः प्रवालानि रक्तरत्नानि आदिकं विद्यमानं प्रधानद्रव्यं > विच्छद्य-विशेषेण त्यक्त्वा दीक्षामहिमकरणतो । विच्छर्दवद्वा कृत्वा विच्छदः-विस्तारः। तथा तदेव गुप्तं सत् विगोप्य-प्रकाशीकृत्य दानाऽतिशयात् । अथवा 'गुपिः कुत्सने कुत्सनीयमेतद् अस्थिरत्वाद इति उक्त्वा (दाणं दायारेहिं परिभाइत्ता) दीयते इति दान-धनं दायाय-दानाऽर्थम् आ ऋच्छन्तीति अचि दायारा:-याचकाः तेभ्यो-दानाऽहेभ्यः परिभाज्य-विभागेन दत्त्वा परिभाव्य वाआलोच्य-"एतेभ्य इदमिदं दातव्यम्' इति । अथवा दातृभिः-स्वनियुक्तनृभिः दानं परिभाज्य-दापयित्वा (दाणं दाइयाणं परिभाइत्ता) दाय:-भागोऽस्ति एषां दायिकाः-गोत्रिका: तेभ्यो दान-धनं विभागं परिभाज्य-विभागशो दत्त्वा शीतत्राणपटी न चाऽग्निशकटी नास्ति द्वितीया पटी, भोज्ये क्षिप्रचटी न चाऽमृतघटी शाके न रम्या वटी। निर्वाता न कुटी प्रिया न गुमटी भूमौ निघृष्टा कटी, श्रीमद्वीर ! तब प्रसादकरटी भिद्यान् ममाऽऽपत्तटी ॥१॥ एवं च दानविधानं कदा? कियत् कालं? किं प्रमाण ? किं निर्घोषपुरस्परं च ? इत्यादि आवश्यकनियुक्त्यादेवगन्तव्यम् । तद्यथा BREABASAHARI VIR०४॥ Sain Education sational For Privale & Personal use only WMF ebrary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy