SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ ॥२०५॥ क. कि. १८ કર 'स्वच्छरण होही अभिनिक्खमणं तु जिणवरिंदाणं, तो अत्यसंपयाणं पवत्तर पुत्रसूरंमि ॥ ८१६॥ एगा हिरण कोडी, अट्ठे अगूगगा सयसहस्सा । खरोदयमाईअं दिज्जइ जा पायरासाओ ||८१७|| वरह वरं वरह वरं, इअ घोसिज्जइ महंतसदेणं । पुरतिअ - चउक्क - चच्चर-रत्था - रायप्पाइ ॥ ८१९ ॥ जो जंवरे तं तस्स, दिज्जइ हेमवत्थमाईअं । विअरंति तत्थ तिवसा सकाएसेण सव्र्व्वपि ॥ ८२० || तिन्नेव य कोडिसया, अट्ठासीई अ हुंति कोडीओ । असी च सयसहस्सा एवं संच्छरे दिन्नं' ॥ ८२१ ॥ तत्तद्वार्षिकदानवर्षविरमद् दारिद्र्यदावानलाः सद्यः सज्जितवा जिराजिवसनाऽलङ्कार दुर्लक्ष्यमाः । सम्प्राप्ताः स्वगृहेऽर्थिनः सशपथं प्रत्याययन्तोऽङ्गनाः, स्वामिन् ! षिङ्गजनैः निरुद्धहसितैः के ? यूयमित्युचिरे ॥१॥ 'पुट्ठो अ पुणो भाया जिणेण वीरेण विगयमोहेण । तुह संतिओ हु अवही पुण्णो गिहामि दिरुखमहं ॥। ८२५॥ यह सोहवंदणमालामंचाइमंचरम णिज्जं । कुंडग्गामं नगरं सुरलोअसमं कयं तइया' ॥ ८२७॥ ततो नन्दीवर्धननृपः शक्रादयश्च प्रत्येकमष्टो तर सहस्र सुवर्णमय-रूप्यमय-मणिमय-सुवर्णरूप्यमय- सुवर्णमणिमय-रूप्यमणिमय- सुवर्णरूप्यमणिमय-मृन्मय कलशादिनिष्क्रमणाऽभिषेकसामग्रीं कारयन्ति । ततः अच्युतेन्द्राद्यैश्चतुःषष्ट्या सुरेन्द्रैः अभिषेके कृते अच्युताद्याभियोगिक सुरकृता सौवर्णादिकलशाः श्रीनन्दीवर्धन कारिते सौवर्णादिकलशेषु दिव्याऽनुभावतः प्रविष्टाः । ततस्ते अधिकतरं शोभितवन्तः । ततः श्रीनन्दीवर्धनो राजा सामिनं सिंहासने पूर्वाभिमुखं Jain Educational For Private & Personal Use Only ॥२०५॥ brary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy