________________
॥२०३॥
पवतेहि धम्मतित्थं) हे क्षत्रियेषु वरवृपभ ! स्वं जय बुद्ध्यस्त्र हे भगवन् ! लोकनाथ ! सकलजगज्जीवहितं धर्मप्रधानं तीर्थ प्रवर्त्तय > (हियसुहनिस्से असकरं सव्वलोए सव्वजीवाणं भविस्सइ तिकटुटु जय जय स परंजंति) हितं - पध्यान्नवत् सुखं शर्म शुभं वा कल्याणं निःश्रेयसं मोक्षः तत्करं सर्वस्मिन् लोके ये सर्वजीवाः तेषाम् < भविष्यति इति कृत्वा जय जय शब्द प्रयुञ्जते ॥ १११ ॥
[' पिणं' इत्यादित: ' परिभाइत्ता' इति पर्यन्तम् ]
तत्र - (पुविपि णं समणस्स भगवओ महावीरस्स माणुस्सगाओ गिहत्थम्माओ) मनुष्योचिताद् गृहस्थ विवाहादेः पूर्वमपि श्रमणस्य भगवतः < महावीरस्य > (अणुत्तरे आहोइए अप्पडिवाई नाणदंसणे होत्था) अनुत्तरम् - अभ्यन्तराऽवधिसद्भावात् सर्वोत्कृष्टम् । आभोगिकम् - आभोगप्रयोजनम् । अप्रतिपाति- अनिवर्त्तकम् आकेवलोत्पत्तेः । अवधिज्ञानम् अवधिदर्शनं चाssसीत् । तच्च परमावधेः किञ्चिदूनं [' अहोहिए 'ति क्वचित् तत्र - अधोsaधिः - अधःपरिच्छेद बहुलोऽभ्यन्तरोऽवधिः इत्यर्थः ] तथा च चूर्णि :- 'अहोहिअ 'त्ति अद्भुतरोहोहि । अत एव - ""नेरइयदेवतित्थंकराय ओहिस्स बाहिरा हुंति । पासंति सव्वओ खलु, सेसा देसेण पासंति "त्ति ॥ ६६ ॥ ( आव. मलय . ) ]
(तए णं समणे भगवं महावीरे तेणं अणुत्तरेण आहोइएणं नाणदंसणेणं) < ततः श्रमणो भगवान् महावीरः तेन अनुत्तरेण उपयोगप्रधानेन ज्ञानदर्शनेन (अपणो निक्खमणकालं आभोएइ) <स्वकीयं दीक्षाकालम् > आभोगयति - विलोकयति (आभोत्ता ) <विलोक्य > (चिचा हिरण्णं चिचा सुवण्णं चिचा धणं चिचा रज्जं
Jain Education national
For Private & Personal Use Only
॥२०३॥
library.org