SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प ॥२००॥ 1 नायकुलचंदे विदेहे विदेहदिन्ने विदेहजचे विदेहसूमाले) (ति) ज्ञातः - प्रख्यातः ज्ञातो वा ज्ञातवंश्यत्वात् । ज्ञातः-सिद्धार्थः तस्य पुत्रः ज्ञातपुत्रः । न च पुत्रमात्रेण काचित् सिद्धिः स्याद् । इत्याह- ज्ञातकुलचन्द्रः । विदेहे इति - विशिष्ट देहः वज्रऋषभ नाराचसंहनन - समचतुरस्रसंस्थानोपेतत्वात् । यद्वा-' दिहक् उपलेपे' विगतो देह:- लेपः अस्मात् निर्लेपः - भोगेष्वपि वैराग्यवत्त्वात् । विदेहदिन्ना - त्रिशला तस्या अपत्यं विदेहदिन्नः । तस्या एव औरस पुत्रत्वाऽभिधानायाsse - ' भीमो भीमसेन' इति न्यायात् विदेहा- त्रिशला तस्यां जाता अर्चा-शरीरं यस्य सविदेहजाऽचः । यद्वा- विदेहःअनङ्गः स यात्यः- पीडयितव्यो यस्य स विदेहयात्यः । विशेषेण दिह्यते-लिप्यते पापैरात्मा अत्र इति विदेह: - गृहवास: तत्रैव सुकुमारी तित्वे तु वत्वात् । (तीसं वासाई विदेहंसि कट्टु अम्मापिऊहिं देवत्तगए हिं) त्रिंशद्वर्षाणि विदेहे गृहवासे कृत्वा स्थित्वा । त्रिंशद्वर्षाणि पुनरेवम् - अष्टाविंशतिवर्षाऽतिक्रमे मातापित्रोः तुर्यं स्वर्ग - माहेन्द्रम् । आचाराङ्गाऽभिप्रायेण तु श्रीपार्श्वनाथोपास कयोः अनशनेन अच्युतं गतयोः । प्रव्रज्याये श्रीवीरो नन्दिवर्द्धनमनुज्ञापितवान्' यदाss ! पूर्णो ममाऽभिग्रहः ततः प्रव्रजामि ' इति । तो भइ जिभाया मम जणणीजणयविरहदुहिअस्स । तुह विरहग्गी सुंदर ! खयंमि खारोमो होइ ||८०८॥ विरक्तात्मा स्वाम्याह-पिअमाइभाइभइणी, भज्जापुत्तत्तणेण सव्वेवि । जीवा जाया बहुसो, जीवस्स उ एगमेगस्स ॥ ८११ ॥ ता कंमि कंमि कीर, पडिबंधो वा कंमि कमि वा नेव । इअ नाऊण महायस !, मा किज्जउ सोगसंतावो ॥ ८१२ ॥ नृपः प्राह - अहमवि जाणामि इमं, किंतु ममं बंधणा न तुर्हति । जीवियभूषण तए, अज्ज विमुकस्स सयराहं ॥ ८१३ ॥ Jain Educational For Private & Personal Use Only किरणाव टीका व्या० ५ ॥२००॥ library.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy