SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ ॥१९९॥ Recarnar मुहूर्तेषु नरवीरतृपतिसुताया यशोदायाः पाणिग्रहणं कारितः । तया च सह पञ्चविधान् मानुप्यकान् भोगान् भुञ्जानस्य भगवतः पुत्री समभूत् । (समणस्स णं भगवो महावीरस्स धूआ कासवीगोत्तण) <श्रमणस्य भगवतो महावीरस्य पुत्री काश्यपगोत्रा> (तीसे दो नामधिना एवमाहिज्जंति) <तस्याः द्वे नाम्नी एवं कथ्यन्ते> (तं जहाअणोजा इवा पियदसणा इवा) < तद्यथा-अनोद्या प्रियदर्शना च> सा च प्रवरनरपतिसुतस्य स्वभागिने यस्य जमाले: परिणायिता । तस्यामपि च शेषवतीनाम्नी पुत्री । सा च (समणस्स णं भगवओ महावीरस्स नत्तूई कासवगोत्तेणं) <श्रमणस्य > भगातो <महावीरस्प> नतूई ति दौहित्रीत्यर्थः । काश्यपगोत्रा । (तीसे णं दो नामधिज्जा एवमाहिज्जति) < तस्या द्वे नाम्नी एवं कथयन्ते > (तं जहा-सेसवई वा जसवई वा) < तद्यथा-शेपवती यशोवती च> १०९। [समणे भगवं' इत्यादितः 'एवं वयासी'ति पर्यन्तम्] तत्र- (समणे भगवं महावीरे दक्खे दक्खपइन्ने पडिरूवे आलीणे भद्दए विणीए) <श्रमणो भगवान् महायोर:> दक्षः-कलासु । दक्षा-प्रतिज्ञातसिद्धिपारगामितया पदवी प्रतिज्ञा यस्य । प्रतिरूपः-तत्तद्गुणसङ्क्रमणे दर्पणवात् विशिष्टरूपो वा । आलीनः-सर्वगुणैराश्लिष्टः गुप्तेन्द्रियो वा । भद्रका-सरलः भद्रः-वृषभः तद्वद् गच्छति इति भद्रगो वा । भददो वा-सर्वकल्याणदायित्वात् । विनीतः-विनयवान् सुशिक्षितो वा । जितेन्द्रियो वा। यत:-'विनयो हीन्द्रियजप-स्ताकः शास्त्रमर्हति । विनीतस्य हि शास्त्रार्थाः, प्रसीदन्ति ततः श्रियः ॥११॥ एतानि विशेषणानि भोगावस्थायां वर्षद्वयभावसंयतदशां च प्रतीत्य यथासम्भवं योज्यानि । (नाए नायपुत्तेत ५ OGEOGREAK ॥१९९॥ Jain Educ a tional For Private & Personal use only o brary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy