SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ ॥२०१॥ AASACCUMEACHECECCLES ता मह उवरोहेणं, वासाई दुन्नि चिट्ठसु गिहम्मि । उत्तमपुरिसा दुहियं, दट्टुं करुणायरा हुंति (होन्ति) ॥८१४॥ वीरः एवं होउ नरेसर !, किंतु ममट्ठा न कोइ आरंभो । कायव्यो हं फासुअ-भोअणपाणेण चिहिस्सं ॥८१५।। एवं चिअ पडिवन्ने, चिट्ठइ मुहझाणभावणो वीरो । विसयसुहनिप्पिवासो, दयावरी सव्वजीवेसु ॥८१६॥ (वीरचरित्रे) पत्र ३४-३५॥ ततः समधिकं वर्षद्वयं वस्त्राऽलङ्कारविभूषितोऽपि प्रासुकैषणीयाऽऽहारः शीतोदकमप्यपिबन् भगवान् तस्थिवान् । न च प्रासुकेनाऽपि जलेन सर्वस्नानं कृतवान् । केवलं लोकस्थित्या हस्तपादमुखप्रक्षालनं प्रासकेनैव जलेन चकार । निष्क्रमणमहोत्सवे तु सचित्तोदकेनाऽपि स्नातवान् । ब्रह्मचर्य तु सुविशुद्धं ततःप्रभृति जावजीवमेव परिपालितवाँश्च । इह यदा भगवान् जातः तदानीमेव-'चतुर्दशस्वप्नसूचितो निश्चयेन भावी चक्रवर्ती इति लोकख्यातिमाकर्ण्य स्वस्वमातापितृभिः श्रेणिकचण्डप्रद्योतादयः कुमारा भगवत्पर्युपासनाय प्रेषिताः। भगवति च घोराऽनुष्ठानपरे- नैष चक्रवर्ती' इति स्वस्वगृहं प्रतिजग्मिवांसः । एवं वर्षद्वयाऽन्ते-(गुरुमहत्तरएहिं अन्भणुण्णाए समत्तपइन्ने) गुरुणा-ज्येष्ठभ्रात्रा नन्दिवर्द्धनेन महत्तरकैश्च-राज्यप्रधानैः अभ्यनुज्ञातः-प्रव्रज्याऽर्थ दत्ताऽनुमतिः श्रीवीरः समाप्तप्रतिज्ञ:-'नाई समणो होहं अम्मापिअरंमि जीवंते' (आ. भा. ५९) इति गर्भस्थगृहीताऽभिग्रहस्य अष्टाविंशत्या वर्षः नन्दिवर्द्धनोपरोधाऽभिग्रहस्य च वर्षद्वयेन पारगमनात् (पुणरवि लोगंतिएहिं जीयकप्पिएहिं देवेहिं) पुनरपि इति विशेषद्योतने एकं तावत् समाप्तप्रतिज्ञः, विशेषतश्च-लोकान्तिकदेवैः BAAPAAAAAA - D॥२०॥ For Private & Personal Use Only Dateibrary.org . JainEduaanemational
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy