________________
श्रीकल्प
किरणावा
टीका
॥१९२॥
व्या.।
HDHISHASHRS ARRORS
ताए वकंते) < यतःप्रभृति अस्माकम् एप दारकः कुक्षौ गर्भतया उत्पन्नः> (तप्पभिई चणं अम्हे हिरण्णेणं वडामो) <तदिनादारभ्य वयं हिरण्येन व महे> (सुवण्णेणं धणेणं धन्नेणं रज्जेणं जाव सावइज्जेणं) < सुवर्णेन धनेन धान्येन राज्येन यावत् प्रधानद्रव्येण > (पीइसक्कारेणं अईव अईव अभिवढ़ामो) <प्रीतिसत्कारादिभिः अतीवाऽतीव अभिवर्दामहे > (सामंतरायाणो वसमागया य) < सामन्तनृपाः वशमागताश्च > ॥१०६॥
['तं जया णं' इत्यादितः 'नामेणं'ति पर्यन्तं सुगमम् ]
तत्र-(तं जया णं अम्हं एस दारए जाए भविस्सइ) <तस्मात् यदा अस्माकम् एष दारको जातो भविष्यति> (तया णं अम्हे एयस्स इमं एयाणुरूवं) < तदा वयं एतस्य दारकस्य इमम् एतदनुरूपं > (गुण्णं गुणणिप्फण्णं नामधिज्जं करिस्सामो "वद्धमाणु"त्ति) <गुणेभ्य आगतं गुणनिष्पन्नं नाम करिष्यामः "वर्दमान" इति> (ता अज अम्ह मणोरहसंपत्ती जाया) < सा अद्य अस्माकं मनोरथसिद्धिः जाता > (तं होउ णं अम्हं कुमारे "वद्धमाणे" नामेणं) < तस्माद् भवतु अस्माकं कुमारः नाम्ना "वर्द्धमानः" > ॥१०७।।
['समणे भगवं' इत्यादितः 'महावीरे' त्ति पर्यन्तम् ]
तत्र-(समणे भगवं महावीरे कासवगुत्ते णं) < श्रमणो भगवान् महावीरः काश्यपगोत्र:> (तस्स णं तओ नामधिज्जा एवमाहिज्जेति-) < तस्य त्रीणि नामानि एवं कथ्यन्ते > (तं जहा-अम्मापिउसंतिए वद्धमाणे(१) सहसमुइयाए समणे (२) <तद्यथा-मातापितृसत्कं “वर्द्धमानः"१ > समुदिता-रागद्वेषाऽभावः 'सह' त्ति सहभाविनी
AGEAAAEEबलरावक
॥१९॥
M
Jain Educ
a
tional
For Privale & Personal use only
www.udantirermurary.org