SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ श्रीकल्प किरणावा टीका ॥१९२॥ व्या.। HDHISHASHRS ARRORS ताए वकंते) < यतःप्रभृति अस्माकम् एप दारकः कुक्षौ गर्भतया उत्पन्नः> (तप्पभिई चणं अम्हे हिरण्णेणं वडामो) <तदिनादारभ्य वयं हिरण्येन व महे> (सुवण्णेणं धणेणं धन्नेणं रज्जेणं जाव सावइज्जेणं) < सुवर्णेन धनेन धान्येन राज्येन यावत् प्रधानद्रव्येण > (पीइसक्कारेणं अईव अईव अभिवढ़ामो) <प्रीतिसत्कारादिभिः अतीवाऽतीव अभिवर्दामहे > (सामंतरायाणो वसमागया य) < सामन्तनृपाः वशमागताश्च > ॥१०६॥ ['तं जया णं' इत्यादितः 'नामेणं'ति पर्यन्तं सुगमम् ] तत्र-(तं जया णं अम्हं एस दारए जाए भविस्सइ) <तस्मात् यदा अस्माकम् एष दारको जातो भविष्यति> (तया णं अम्हे एयस्स इमं एयाणुरूवं) < तदा वयं एतस्य दारकस्य इमम् एतदनुरूपं > (गुण्णं गुणणिप्फण्णं नामधिज्जं करिस्सामो "वद्धमाणु"त्ति) <गुणेभ्य आगतं गुणनिष्पन्नं नाम करिष्यामः "वर्दमान" इति> (ता अज अम्ह मणोरहसंपत्ती जाया) < सा अद्य अस्माकं मनोरथसिद्धिः जाता > (तं होउ णं अम्हं कुमारे "वद्धमाणे" नामेणं) < तस्माद् भवतु अस्माकं कुमारः नाम्ना "वर्द्धमानः" > ॥१०७।। ['समणे भगवं' इत्यादितः 'महावीरे' त्ति पर्यन्तम् ] तत्र-(समणे भगवं महावीरे कासवगुत्ते णं) < श्रमणो भगवान् महावीरः काश्यपगोत्र:> (तस्स णं तओ नामधिज्जा एवमाहिज्जेति-) < तस्य त्रीणि नामानि एवं कथ्यन्ते > (तं जहा-अम्मापिउसंतिए वद्धमाणे(१) सहसमुइयाए समणे (२) <तद्यथा-मातापितृसत्कं “वर्द्धमानः"१ > समुदिता-रागद्वेषाऽभावः 'सह' त्ति सहभाविनी AGEAAAEEबलरावक ॥१९॥ M Jain Educ a tional For Privale & Personal use only www.udantirermurary.org
SR No.600079
Book TitleKalpsutram
Original Sutra AuthorBhadrabahuswami
AuthorSuryodaysuri, Dharmsagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1989
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_kalpsutra
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy